________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लुट्)
कुण्ठिष्यति कुण्ठिष्यतः कुण्ठिष्यन्ति कुण्ठिष्यसि कुण्ठिष्यथः कुण्ठिष्यथ
कुण्ठिष्यामि कुण्ठिष्यावः कुण्ठिष्यामः कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, आशीर्लिङ्)
कुण्ठ्यात् कुण्ठ्यास्ताम् कुण्ठ्यासुः कुण्ठ्याः
कुण्ठ्यास्तम् कुण्ठ्यास्त कुण्ठ्यासम् कुण्ठ्यास्व कुण्ठ्यास्म कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लुङ्)
अकुण्ठीत् अकुण्ठिष्टाम् अकुण्ठिषुः अकुण्ठीः अकुण्ठिष्टम् अकण्ठिष्ट
अकुण्ठिषम् अकुण्ठिष्व अकुण्ठिष्म कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लङ्)
अकुण्ठिष्यत् अकुण्ठिष्यताम्। अकुण्ठिष्यन् अकण्ठिष्यः अकण्ठिष्यतम अकुण्ठिष्यत
अकुण्ठिष्यम् अकुण्ठिष्याव अकुण्ठिष्याम कत्थ (श्लाघायाम्, भ्वादिगण, आत्मने, लट्) कत्थते
कत्थन्ते कत्थसे कत्थेथे
कत्थध्वे कत्थे कत्थावहे
कत्थामहे कत्थ (श्लाघायाम्, भ्वादिगण, आत्मने, लोट्) कत्थताम कत्थेताम्
कत्थन्ताम कत्थस्व कत्थेथाम्
कत्थध्वम् कत्थै कत्थावहै
कत्थामहै कत्थ (श्लाघायाम्, भ्वादिगण, आत्मने, लङ्) अकत्थत
अकत्थेताम् अकत्थन्त अकत्थथाः अकत्थेथाम् अकत्थध्वम् अकत्थे
अकत्थावहि अकत्थामहि
कत्थेते
For Private and Personal Use Only