________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९
७९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लिट्) चुकूज
चुकूजतुः चुकूजुः चुकूजिथ चुकूजथुः चुकूज चुकूज चुकूजिव
चुकूजिम कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लुट्)
कूजिता कूजितारौ कूजितारः कूजितासि कूजितास्थः कूजितास्थ
कूजितास्मि कूजितास्वः कूजितास्मः कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लट्)
कूजिष्यति कूजिष्यतः कूजिष्यन्ति कूजिष्यसि कूजिष्यथः कूजिष्यथ
कूजिष्यामि कूजिष्यावः कूजिष्यामः कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, आशीर्लिङ्) कूज्यात्
कूज्यास्ताम् कूज्यासुः कूज्याः
कूज्यास्तम् कूज्यास्त कूज्यासम् कूज्यास्व
कूज्यास्म कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लुङ्)
अकूजीत् अकूजिष्टाम् अकूजिषुः अकूजीः अकूजिष्टम् अकूजिष्ट
अकूजिषम् अकूजिष्व अकूजिष्म कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लुङ्) अकूजिष्यत् अकूजिष्यताम्
अकूजिष्यन् अकूजिष्यः अकूजिष्यतम् अकूजिष्यत अकूजिष्यम् अकूजिष्याव
अकूजिष्याम कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लट्) कृणाति
कृणीतः कृणन्ति कृणासि कृणीथः
कृणीथ कृणामि कृणीवः
कृणीमः
For Private and Personal Use Only