________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्
हेयाः
७८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ओहाक (त्यागे, जुहोत्यादिगण, परस्मै, आशीर्लिङ्) हेयात् हेयास्ताम् हेयासुः
हेयास्तम् हेयास्त हेयासम् हेयास्व
हेयास्म ओहाक् (त्यागे, जुहोत्यादिगण, परस्मै, लुङ्)
अहासीत् अहासिष्टाम् अहासिषुः अहासीः
अहासिष्टम् अहासिष्ट अहासिषम् अहासिष्व
अहासिष्म ओहाक् (त्यागे, जुहोत्यादिगण, परस्मै, लुङ्)
अहास्यत् अहास्यताम् अहास्यन् अहास्यः
अहास्यतम् अहास्यत अहास्यम् अहास्याव
अहास्याम कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लट्) कूजति कूजतः
कूजन्ति कूजसि कूजथः
कूजथ कूजामि कूजावः
कूजामः कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लोट्) कूजतु
कूजताम् कूजन्तु कूज कूजतम्
कूजत कूजानि कूजाव
कूजाम कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लङ्) अकूजत् अकूजताम्
अकूजन् अकूजः
अकूजतम् अकूजत अकूजम् अकूजाव
अकूजाम कूज (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, विधिलिङ्) कूजेत
कूजेताम् कूजेयुः कूजेः
कूजेतम् कूजेयम् कूजेव
कूजेत
कूजेम
For Private and Personal Use Only