________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
जहतुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ओहाक् (त्यागे, जुहोत्यादिगण, परस्मै, लट्) जहाति जहितः
जहति जहासि जहिथः
जहिथ जहामि जहिवः
जहिमः ओहाक (त्यागे, जुहोत्यादिगण, परस्मै, लोट्) जहातु
जहिताम् जहाहि जहितम्
जहित जहानि जहाव
जहाम ओहाक् (त्यागे, जुहोत्यादिगण, परस्मै, लङ्)
अजहात् अजहिताम् अजहुः अजहाः अजहितम्
अजहित अजहाम् अजहिव अजहिम ओहाक् (त्यागे, जुहोत्यादिगण, परस्मै, विधिलिङ्) जह्याताम्
जाः जह्याः जह्यातम्
जह्यात जह्याम् जह्याव
जह्याम ओहाक (त्यागे, जुहोत्यादिगण, परस्मै, लिट्) जहौ
जहतुः जहिथ
जह जहौ जहिव
जहिम ओहाक् (त्यागे, जुहोत्यादिगण, परस्मै, लुट्)
हातारौ
हातारः हातासि हातास्थः
हातास्थ हातास्मि हातास्वः
हातास्मः ओहाक् (त्यागे, जुहोत्यादिगण, परस्मै, लट्) हास्यति हास्यतः
हास्यन्ति हास्यसि
हास्यथ हास्यामि हास्यावः
हास्यामः
जह्यात्
जहुः
जहथुः
हाता
हास्यथः
For Private and Personal Use Only