SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८० कृणातु कणीहि कृणानि कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लोट्) कुणीताम् कृणीतम् कृणाव कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लङ्) अकृणात् अकृणाः अकृणाम् अकृणीताम् अकृणीतम् अकृणीव कृञ् (हिंसायाम्, स्वादिगण, परस्मै, विधिलिङ्) कृणीयात् कृणीयाः कृणीयाम् www.kobatirth.org कृणीयाताम् कृणाम् कृणीयाव कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लिट्) चकार चकरिथ चकार संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली करीता करीतासि करीतास्मि कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लुट् ) कतारौ करीतास्थः करीतास्वः कृञ् (हिंसायाम्, स्वादिगण, परस्मै, करीष्यति करीष्यसि कष्यामि कीर्यात् कीर्याः कीर्यासम् चकरतुः चकरथुः चकरिव करीष्यतः करीष्यथः करीष्यावः ऌट्) कृञ् (हिंसायाम्, स्वादिगण, परस्मै, आशीर्लिङ्) कीर्यास्ताम् कीर्यास्तम् कीर्यास्व Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only कृणन्तु कृणीत कृणाम अकृणन् अकृणीत अकृणीम कृणीयुः कृणीयात कृणीयाम चकरूः चकर चकरिम करीतारः करीतास्थ करीतास्मः करीष्यन्ति कष्यंथ करीष्यामः कीर्यासुः कीर्यास्त कीर्यास्म
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy