________________
Shri Mahavir Jain Aradhana Kendra
८०
कृणातु कणीहि
कृणानि
कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लोट्)
कुणीताम् कृणीतम्
कृणाव
कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लङ्)
अकृणात्
अकृणाः अकृणाम्
अकृणीताम् अकृणीतम् अकृणीव
कृञ् (हिंसायाम्, स्वादिगण, परस्मै, विधिलिङ्)
कृणीयात् कृणीयाः कृणीयाम्
www.kobatirth.org
कृणीयाताम् कृणाम् कृणीयाव
कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लिट्)
चकार
चकरिथ
चकार
संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली
करीता
करीतासि
करीतास्मि
कृञ् (हिंसायाम्, स्वादिगण, परस्मै, लुट् )
कतारौ
करीतास्थः
करीतास्वः
कृञ् (हिंसायाम्, स्वादिगण, परस्मै,
करीष्यति
करीष्यसि
कष्यामि
कीर्यात् कीर्याः कीर्यासम्
चकरतुः
चकरथुः
चकरिव
करीष्यतः
करीष्यथः
करीष्यावः
ऌट्)
कृञ् (हिंसायाम्, स्वादिगण, परस्मै, आशीर्लिङ्)
कीर्यास्ताम् कीर्यास्तम्
कीर्यास्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
कृणन्तु कृणीत
कृणाम
अकृणन् अकृणीत
अकृणीम
कृणीयुः
कृणीयात
कृणीयाम
चकरूः
चकर
चकरिम
करीतारः
करीतास्थ
करीतास्मः
करीष्यन्ति
कष्यंथ
करीष्यामः
कीर्यासुः कीर्यास्त कीर्यास्म