________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लिट्)
पुस्फोट पुस्फोटतुः पुस्फुटुः पुस्फोटिथ पुस्फोटथुः पुस्फुट
पुस्फोट पुस्फुटिव पुस्फुटिम स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लुट्)
स्फोटिता स्फोटितारौ स्फोटितारः स्फोटितासि स्फोटितास्थः स्फोटितास्थ
स्फोटितास्मि स्फोटितास्वः ।। स्फोटितास्मः स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लट्)
स्फोटिष्यति स्फोटिष्यतः स्फोटिष्यन्ति स्फोटिष्यसि स्फोटिष्यथः स्फोटिष्यथ
स्फोटिष्यामि स्फोटिष्यावः स्फोटिष्यामः स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, आशीर्लिङ्) स्फुट्यात्
स्फुट्यास्ताम् स्फुट्यासुः स्फुट्याः स्फुट्यास्तम् स्फुट्यास्त
स्फुट्यासम् स्फुट्यास्व स्फुट्यास्म स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लुङ्)
अस्फोटीत् अस्फोटिष्टाम् अस्फोटिषुः अस्फोटीः
अस्फोटितम अस्फोटित अस्फोटिम् अस्फोटिष्व अस्फोटिष्म स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लुङ्)
अस्फोटिष्यत् अस्फोटिष्यताम् अस्फोटिष्यन् अस्फोटिष्यः अस्फोटिष्यतम् अस्फोटिष्यत
अस्फोटिष्यम् अस्फोटिष्याव अस्फोटिष्याम स्फुर (सञ्चलने, तुदादिगण, परस्मै, लट्) स्फुरति स्फुरतः
स्फुरन्त स्फुरसि स्फुरथः
स्फुरथ स्फुरामि स्फुरावः
स्फुरामः
For Private and Personal Use Only