________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७९
स्फुर
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्फुर (सञ्चलने, तुदादिगण, परस्मै, लोट्) स्फुरतु स्फुरताम्
स्फुरन्तु स्फुरतम्
स्फुरत स्फुराणि स्फुराव
स्फुराम स्फुर (संञ्चलने, तुदादिगण, परस्मै, लङ्) अस्फुरत्
अस्फुरताम् अस्फुरन् अस्फुरः
अस्फुरतम् अस्फुरत अस्फुरम् अस्फुराव
अस्फुराम स्फुर (सञ्चलने, तुदादिगण, परस्मै, विधिलिङ्) स्फुरेत् स्फुरेताम्
स्फुरेयुः स्फुरतम्
स्फरेत स्फुरेयम् स्फुरेव
स्फुरेम स्फुर (सञ्चलने, तुदादिगण, परस्मै, लिट्) पुस्फोर पुस्फुरतुः
पुस्फुरुः पुस्फुरिथ पुस्फुरथुः पुस्फुर पुस्फोर पुस्फुरिव
पुस्फुरिम स्फुर (सञ्चलने, तुदादिगण, परस्मै, लुट्)
स्फुरिता स्फुरितारौ स्फरितारः स्फुरितासि स्फुरितास्थः स्फुरितास्थ
स्फुरितास्मि स्फुरितास्वः स्फुरितास्मः स्फुर (सञ्चलने, तुदादिगण, परस्मै, लट्) स्फुरिष्यति
स्फुरिष्यतः स्फुरिष्यन्ति स्फुरिष्यसि स्फुरिष्यथः स्फुरिष्यथ
स्फुरिष्यामि स्फुरिष्यावः स्फुरिष्यामः स्फुर (सञ्चलने, तुदादिगण, परस्मै, आशीर्लिङ्)
स्फूर्यात् स्फूर्यास्ताम् स्फूर्यासुः स्फूर्याः स्फूर्यास्तम् स्फूर्यास्त स्फूर्यासम् स्फूर्यास्व स्फूर्यास्म
For Private and Personal Use Only