________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
स्फुट (विकसने, भ्वादिगण, आत्मने आशीर्लिङ्)
स्फोटिषीष्ट
स्फोटिषीष्ठाः स्फोटिषीय
www.kobatirth.org
स्फुट (विकसने, भ्वादिगण, आत्मने, लुङ्)
अस्फोटिष्ट
अस्फोटिष्ठाः अस्फोटिषि
स्फुट ( विकसने, भ्वादिगण, आत्मने,
स्फोटति
स्फोटसि
स्फोटामि
--
स्फोटिषीयास्ताम् स्फोटिषीयास्थाम् स्फोटिषीवहि
लृङ्)
अस्फोटिष्यत अस्फोटिष्येताम् अस्फोटिष्यथाः अस्फोटिष्ये
अस्फोटिष्येथाम अस्फोटिष्यावहि
स्फोटतु स्फोट स्फोटानि
स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लट्)
स्फोटतः
स्फोटथः
स्फोटावः
अस्फोटिषाताम् अस्फोटिषाथाम् अस्फोटिष्वहि
अस्फोटत् अस्फोटः अस्फोटम्
स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लोट्)
स्फोटताम्
स्फोटतम्
स्फोटाव
स्फोटेन
स्फोट:
स्फोटयम्
स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, लङ्)
अस्फोटताम्
अस्फोटतम्
अस्फोटाव
स्फुटिर् (विशरणे, भ्वादिगण, परस्मै, विधिलिङ्)
स्फोटताम्
स्फोम्
स्फोटेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
स्फोटिषीरन् स्फोटिषीध्वम
स्फोटिषीमहि
अस्फोटिषत
अस्फोटिध्वम् अस्फोटिष्महि
अस्फोटिष्यन्त अस्फोटिष्यध्वम् अस्फोटिष्यामहि
स्फोटन्ति स्फोटथ
स्फोटामः
स्फोटन्तु
स्फोट
स्फोटाम
अस्फोटन अस्फोटत
अस्फोटाम
स्फोटेयुः स्फोटत स्फोटम
७७७