________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्फुट (भेदने, चुरादिगण, आत्मने, लट्)
स्फोटयिष्यते स्फोटयिष्येते स्फोटयिष्यन्ते स्फोटयिष्यसे स्फोटयिष्येथे स्फोटयिष्यध्वे
स्फोटयिष्ये स्फोटयिष्यावहे स्फोटयिष्यामहे स्फुट (भेदने, चुरादिगण, आत्मने, आशीर्लिङ्)
स्फोटयिषीष्ट स्फोटयिषीयास्ताम् स्फोटयिषीरन् स्फोटयिषीष्ठाः स्फोटयिषीयास्थाम स्फोटयिषीध्वम
स्फोटयिषीय स्फोटयिषीवहि स्फोटयिषीमहि स्फुट (भेदने, चुरादिगण, आत्मने, लुङ्)
अपुस्फुटत अपुस्फुटेताम् अपुस्फुटन्त अपुस्फुटथाः अपुस्फुटेथाम अपुस्फुटध्वम
अपुस्फुटे अपुस्फुटावहि अपुस्फुटामहि स्फुट (भेदने, चुरादिगण, आत्मने, लुङ्)
अस्फोटयिष्यत अस्फोटयिष्येताम् अस्फोटयिष्यन्त अस्फोटयिष्यथाः अस्फोटयिष्येथाम् अस्फोटयिष्यध्वम्
अस्फोटयिष्ये अस्फोटयिष्यावहिं अस्फोटयिष्यामहि स्फुट (विकसने, तुदादिगण, परस्मै, लट्) स्फुटति स्फुटतः
स्फुटन्ति स्फुटसि स्फुटथः
स्फुटथ स्फुटामि स्फुटावः
स्फुटामः स्फुट (विकसने, तुदादिगण, परस्मै, लोट्) स्फुटतु
स्फुटताम् स्फुटन्तु स्फुट स्फुटतम्
स्फुटत स्फुटानि स्फुटाव
स्फुटाम स्फुट (विकसने, तुदादिगण, परस्मै, लङ्)
अस्फुटत् अस्फुटताम् अस्फुटन् अस्फुटः
अस्फुटतम् अस्फुटत अस्फुटम् अस्फुटाव
अस्फुटाम
For Private and Personal Use Only