________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काटयत
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ७७३ स्फुट (भेदने, चुरादिगण, परस्मै, लुङ्)
अस्फोटयिष्यत् अस्फोटयिष्यताम् अस्फोटयिष्यन् अस्फोटयिष्यः अस्फोटयिष्यतम अस्फोटयिष्यत
अस्फोटयिष्यम् अस्फोटयिष्याव अस्फोटयिष्याम स्फुट (भेदने, चुरादिगण, आत्मने, लट्)
स्फोटयते स्फोटयेते स्फोटयन्ते स्फोटयसे स्फोटयेथे
स्फोटयध्वे स्फोटये
स्फोटयावहे स्फोटयामहे स्फुट (भेदने, चुरादिगण, आत्मने, लोट्)
स्फोटयताम् स्फोटयेताम् स्फोटयन्ताम् स्फोटयस्व स्फोटयेथस्व स्फोटयध्वम्
स्फोटयै स्फोटयावहै स्फोटयामहै स्फुट (भेदने, चुरादिगण, आत्मने, लङ्)
अस्फोटयत अस्फोटयेताम् अस्फोटयन्त अस्फोटयथाः अस्फोटयेथाम । अस्फोटयध्वम
अस्फोटये अस्फोटयावहि अस्फोटयामहि स्फुट (भेदने, चुरादिगण, आत्मने, विधिलिङ्)
स्फोटयेत स्फोटयेयाताम् स्फोटयेरन् स्फोटयेथाः स्फोटयेयाथाम् स्फोटयेध्वम
स्फोटयेय स्फोटयेवहि स्फोटयेमहि स्फुट (भेदने, चुरादिगण, आत्मने, लिट्)
स्फोटयाञ्चक्रे स्फोटयाञ्चक्राते स्फोटयाञ्चक्रिरे स्फोटयाञ्चकृषे . स्फोटयाञ्चक्राथे स्फोटयाञ्चकृढ्वे
स्फोटयाञ्चक्रे स्फोटयाञ्चकृवहे स्फोटयाञ्चकृमहेस्फुट (भेदने, चुरादिगण, आत्मने, लुट्)
स्फोटयिता स्फोटयितारौ स्फोटयितारः स्फोटयितासे स्फोटयितासाथे स्फोटयिताध्वे स्फोटयिताहे स्फोटयितास्वहे स्फोटयितास्महे
For Private and Personal Use Only