SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७७२ स्फुट (भेदने, चुरादिगण, परस्मै, लङ्) अस्फोटयत् अस्फोटयः अस्फोटयम् संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली स्फोटयाञ्चकार स्फोटयाञ्चकर्थ स्फोटयाञ्चकार स्फुट (भेदने, चुरादिगण, परस्मै, विधिलिङ्) स्फोटयेत् स्फोटयेः स्फोटयेयम् स्फुट (भेदने, चुरादिगण, परस्मै, लिट् ) अस्फोटयताम् अस्फोटयतम् अस्फोटयाव अपुस्फुटत् अपुस्फुटः अपुस्फुटम् स्फोटयेताम् स्फोटतम् स्फोटयेव स्फोटयाञ्चक्रतुः स्फोटयाञ्चक्रथुः स्फोटयाञ्चकृव स्फुट (भेदने, चुरादिगण, परस्मै, लुट्) स्फोटयिता स्फोटयतासि स्फोटयितास्मि स्फोटयितारौ स्फोटयितास्थः स्फोटयितास्वः स्फुट (भेदने, चुरादिगण, परस्मै, ऌट्) स्फोटयिष्यति स्फोटयिष्यसि स्फोटयिष्यामि स्फोटयिष्यतः स्फोटयिष्यथः स्फोटयिष्यावः स्फुट (भेदने, चुरादिगण, परस्मै, आशीर्लिङ) स्फोटयात् स्फोटयाः स्फोट्यासम् स्फुट (भेदने, चुरादिगण, परस्मै, लुङ्) स्फोटयास्ताम् स्फोट्याम् स्फोट्यास्व अपुस्फुटताम् अपुस्फुटतम् अपुस्फुटाव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अस्फोटयन् अस्फोटयत अस्फोटयाम स्फोटयेयुः स्फोटयेत स्फोटम स्फोटयाञ्चक्रुः स्फोटयाञ्चक्र स्फोटयाञ्चकृम स्फोटवितारः स्फोटयितास्थ स्फोटयितास्मः स्फोटयिष्यन्ति स्फोटयिष्यथ स्फोटयिष्यामः स्फोट्यासुः स्फोट्यास्त स्फोट्यास्म अपुस्फुटन् अपुस्फुटत अपुस्फुटाम
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy