________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७७२
स्फुट (भेदने, चुरादिगण, परस्मै, लङ्)
अस्फोटयत् अस्फोटयः अस्फोटयम्
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
स्फोटयाञ्चकार स्फोटयाञ्चकर्थ स्फोटयाञ्चकार
स्फुट (भेदने, चुरादिगण, परस्मै, विधिलिङ्)
स्फोटयेत् स्फोटयेः स्फोटयेयम्
स्फुट (भेदने, चुरादिगण, परस्मै, लिट् )
अस्फोटयताम् अस्फोटयतम्
अस्फोटयाव
अपुस्फुटत्
अपुस्फुटः
अपुस्फुटम्
स्फोटयेताम्
स्फोटतम् स्फोटयेव
स्फोटयाञ्चक्रतुः स्फोटयाञ्चक्रथुः स्फोटयाञ्चकृव
स्फुट (भेदने, चुरादिगण, परस्मै, लुट्)
स्फोटयिता स्फोटयतासि स्फोटयितास्मि
स्फोटयितारौ स्फोटयितास्थः स्फोटयितास्वः
स्फुट (भेदने, चुरादिगण, परस्मै, ऌट्)
स्फोटयिष्यति
स्फोटयिष्यसि स्फोटयिष्यामि
स्फोटयिष्यतः
स्फोटयिष्यथः
स्फोटयिष्यावः
स्फुट (भेदने, चुरादिगण, परस्मै, आशीर्लिङ)
स्फोटयात्
स्फोटयाः स्फोट्यासम्
स्फुट (भेदने, चुरादिगण, परस्मै, लुङ्)
स्फोटयास्ताम्
स्फोट्याम् स्फोट्यास्व
अपुस्फुटताम्
अपुस्फुटतम्
अपुस्फुटाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अस्फोटयन् अस्फोटयत
अस्फोटयाम
स्फोटयेयुः स्फोटयेत
स्फोटम
स्फोटयाञ्चक्रुः स्फोटयाञ्चक्र स्फोटयाञ्चकृम
स्फोटवितारः
स्फोटयितास्थ स्फोटयितास्मः
स्फोटयिष्यन्ति स्फोटयिष्यथ
स्फोटयिष्यामः
स्फोट्यासुः स्फोट्यास्त
स्फोट्यास्म
अपुस्फुटन्
अपुस्फुटत
अपुस्फुटाम