SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, लुट् ) स्पृहयता स्पृहयतासे स्पृहयितारौ स्पृहयितासाथे स्पृहयितास्वहे स्पृहता स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने ऌट्) स्पृहयिष्यते स्पृहय स्पृहयिष्ये स्पृहयिषीयास्ताम् स्पृहयिषीयास्थाम् स्पृहयिषीवहि स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, लुङ्) अपस्पृहत अपस्पृहथाः अपस्पृहे स्पृहयिष्ये स्पृहयिष्येथे स्पृहविष्यावहे स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, आशीर्लिङ्) स्पृहयिषीष्ट स्पृहयिषीष्ठाः स्पृहयषीय अस्पृहयिष्यत अस्पृहविष्यथाः अस्पृहयिष्ये अपस्पृहेताम् अपस्पृहे थाम अपस्पृहावहि स्पृह ( ईप्सायाम्, चुरादिगण, आत्मने, लुङ्) अस्पृहयिष्येताम् अस्पृहयिष्येथाम् अस्पृहयिष्याि स्फुट (भेदने, चुरादिगण, परस्मै, लट्) स्फोटयति स्फोटयसि स्फोटयामि स्फोटयतः स्फोटयथः स्फोटयावः स्फुट (भेदने, चुरादिगण, परस्मै, लोट्) स्फोटयत् स्फोटय स्फोटयानि Acharya Shri Kailassagarsuri Gyanmandir स्फोटयताम् स्फोटयतम् स्फोटयाव For Private and Personal Use Only स्पृहयितारः स्पृहयताध्वे स्पृहयितास्महे स्पृहयिष्यन्ते स्पृहयिष्यध्वे स्पृहयिष्यामहे स्पृहयिषीरन् स्पृहयिषीध्वम् स्पृहविषीमहि अपस्पृहन्त अपस्पृहध्वम् अपस्पृहाम अस्पृहयिष्यन्त अस्पृहयिष्यध्वम् अस्पृहविष्याम स्फोटयन्ति स्फोटयथ स्फोटयामः स्फोटयन्तु स्फोट स्फोटयाम ७७१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy