________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, लुट् )
स्पृहयता स्पृहयतासे
स्पृहयितारौ स्पृहयितासाथे स्पृहयितास्वहे
स्पृहता
स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने ऌट्)
स्पृहयिष्यते स्पृहय स्पृहयिष्ये
स्पृहयिषीयास्ताम् स्पृहयिषीयास्थाम् स्पृहयिषीवहि
स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, लुङ्)
अपस्पृहत
अपस्पृहथाः अपस्पृहे
स्पृहयिष्ये स्पृहयिष्येथे स्पृहविष्यावहे
स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, आशीर्लिङ्)
स्पृहयिषीष्ट स्पृहयिषीष्ठाः स्पृहयषीय
अस्पृहयिष्यत अस्पृहविष्यथाः अस्पृहयिष्ये
अपस्पृहेताम् अपस्पृहे थाम अपस्पृहावहि
स्पृह ( ईप्सायाम्, चुरादिगण, आत्मने, लुङ्)
अस्पृहयिष्येताम् अस्पृहयिष्येथाम् अस्पृहयिष्याि
स्फुट (भेदने, चुरादिगण, परस्मै, लट्)
स्फोटयति
स्फोटयसि स्फोटयामि
स्फोटयतः
स्फोटयथः
स्फोटयावः
स्फुट (भेदने, चुरादिगण, परस्मै, लोट्)
स्फोटयत्
स्फोटय स्फोटयानि
Acharya Shri Kailassagarsuri Gyanmandir
स्फोटयताम्
स्फोटयतम्
स्फोटयाव
For Private and Personal Use Only
स्पृहयितारः स्पृहयताध्वे स्पृहयितास्महे
स्पृहयिष्यन्ते स्पृहयिष्यध्वे स्पृहयिष्यामहे
स्पृहयिषीरन् स्पृहयिषीध्वम् स्पृहविषीमहि
अपस्पृहन्त
अपस्पृहध्वम्
अपस्पृहाम
अस्पृहयिष्यन्त अस्पृहयिष्यध्वम्
अस्पृहविष्याम
स्फोटयन्ति स्फोटयथ
स्फोटयामः
स्फोटयन्तु
स्फोट
स्फोटयाम
७७१