SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्पृह् (ईप्सायाम्, चुरादिगण, परस्मै, लुङ्) अपस्पृहत् अपस्पृहताम् अपस्पृहन् अपस्पृहः अपस्पृहतम् अपस्पृहत अपस्पृहम् अपस्पृहाव अपस्पृहाम स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लुङ्) अस्पृहयिष्यत् अस्पृहयिष्यताम् । अस्पृहयिष्यन् अस्पृहयिष्यः अस्पृहयिष्यतम् अस्पृहयिष्यत अस्पृहयिष्यम् अस्पृहयिष्याव अस्पृहयिष्याम स्पृह (ईप्सायाम्, चुरादिगण, आत्मने, लट्) स्पृहयते स्पृहयेते स्पहयन्ते स्पृहयसे स्पृहयेथे स्पृहयध्वे स्पृहये स्पृहयावहे स्पृहयामहे स्पृह (ईप्सायाम, चुरादिगण, आत्मने, लोट्) स्पृहयताम् स्पृहयेताम् स्पृहयन्ताम् स्पृहयस्व स्पृहयेथस्व स्पृहयध्वम् स्पृहयै स्पृहयावहै स्पृहयामहै स्पृह (ईप्सायाम्, चुरादिगण, आत्मने, लङ्) अस्पृहयत अस्पृहयेताम् अस्पृहयन्त अस्पृहयथाः अस्पृहयेथाम् अस्पृहयध्वम् अस्पृहये अस्पृहयावहि अस्पृहयामहि स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, विधिलिङ्) स्पृहयेयाताम् स्पृहयेरन् स्पृहयेथाः स्पृहयेयाथाम् स्पृहयेध्वम् स्पृहयेय स्पृहयेवहि स्पृहयेमहि स्पृह् (ईप्सायाम्, चुरादिगण, आत्मने, लिट्) स्पृहयाञ्चक्रे स्पृहयाञ्चक्राते स्पहयाञ्चक्रिरे स्पृहयाञ्चकृषे स्पृहयाञ्चकाथे । स्पृहयाञ्चकृढ्वे स्पृहयाञ्चके स्पृहयाञ्चकृवहे स्पृहयाञ्चकृमहे स्पृहयेत For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy