________________
Shri Mahavir Jain Aradhana Kendra
स्पृहयतु स्पृहय स्पृहयाणि
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लोट्)
स्पृहयताम्
स्पृहयतम्
स्पृहयाव
स्पृह ( ईप्सायाम्, चुरादिगण, परस्मै, लङ्)
अस्पृहयत्
अस्पृहयः अस्पृहयम्
www.kobatirth.org
अस्पृहयताम्
अस्पृहयतम्
अस्पृहयाव
स्पृह् (ईप्सायाम्, चुरादिगण, परस्मै, विधिलिङ्)
स्पृहयेत् स्पृहयेः स्पृहयेयम्
स्पृहयेताम् स्पृहयेतम् स्पृहयेव
स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लिट् )
स्पृहयाञ्चकार स्पृहयाञ्चक्रतुः स्पृहयाञ्चकर्थ स्पृहयाञ्चक्रथुः
स्पृहयाञ्चकार स्पृहयाञ्चकृव
स्पृह् (ईप्सायाम्, चुरादिगण, परस्मै, लुट् )
स्पृहयता स्पृहयतासि स्पृहयतास्मि
स्पृहयतारौ स्पृहयितास्थः स्पृहयितास्वः
स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लट्)
स्पृहयिष्यति स्पृहयिष्यसि स्पृहयिष्यामि
स्पृह्यात्
स्पृह्याः
स्पृह्यासम्
स्पृह्यास्ताम् स्पृह्यास्तम्
स्पृह्यास्व
Acharya Shri Kailassagarsuri Gyanmandir
स्पहयिष्यतः
स्पृहयिष्यथः
स्पृहयिष्यावः
स्पृह् (ईप्सायाम्, चुरादिगण, परस्मै, आशीर्लिङ्)
For Private and Personal Use Only
स्पृहयन्तु
स्पृहयत
स्पृहयाम
अस्पृहयन्
अस्पृहयत
अस्पृहयाम
स्पृहयेयुः स्पृहयेत
स्पृहयेम
स्पृहयाञ्चक्रुः स्पृहयाञ्चक्र
स्पृहयाञ्चकृम
स्पृहयितारः स्पृहयितास्थ
स्पृहयितास्मः
स्पहयिष्यन्ति
स्पृहविष्यथ स्पृहयिष्यामः
स्पृह्यासुः
स्पृह्यास्त
स्पृह्यास्म
७६९