SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्पृहयतु स्पृहय स्पृहयाणि संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लोट्) स्पृहयताम् स्पृहयतम् स्पृहयाव स्पृह ( ईप्सायाम्, चुरादिगण, परस्मै, लङ्) अस्पृहयत् अस्पृहयः अस्पृहयम् www.kobatirth.org अस्पृहयताम् अस्पृहयतम् अस्पृहयाव स्पृह् (ईप्सायाम्, चुरादिगण, परस्मै, विधिलिङ्) स्पृहयेत् स्पृहयेः स्पृहयेयम् स्पृहयेताम् स्पृहयेतम् स्पृहयेव स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लिट् ) स्पृहयाञ्चकार स्पृहयाञ्चक्रतुः स्पृहयाञ्चकर्थ स्पृहयाञ्चक्रथुः स्पृहयाञ्चकार स्पृहयाञ्चकृव स्पृह् (ईप्सायाम्, चुरादिगण, परस्मै, लुट् ) स्पृहयता स्पृहयतासि स्पृहयतास्मि स्पृहयतारौ स्पृहयितास्थः स्पृहयितास्वः स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लट्) स्पृहयिष्यति स्पृहयिष्यसि स्पृहयिष्यामि स्पृह्यात् स्पृह्याः स्पृह्यासम् स्पृह्यास्ताम् स्पृह्यास्तम् स्पृह्यास्व Acharya Shri Kailassagarsuri Gyanmandir स्पहयिष्यतः स्पृहयिष्यथः स्पृहयिष्यावः स्पृह् (ईप्सायाम्, चुरादिगण, परस्मै, आशीर्लिङ्) For Private and Personal Use Only स्पृहयन्तु स्पृहयत स्पृहयाम अस्पृहयन् अस्पृहयत अस्पृहयाम स्पृहयेयुः स्पृहयेत स्पृहयेम स्पृहयाञ्चक्रुः स्पृहयाञ्चक्र स्पृहयाञ्चकृम स्पृहयितारः स्पृहयितास्थ स्पृहयितास्मः स्पहयिष्यन्ति स्पृहविष्यथ स्पृहयिष्यामः स्पृह्यासुः स्पृह्यास्त स्पृह्यास्म ७६९
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy