________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्पृश (संस्पर्शने, तुदादिगण, परस्मै, लिट्) पस्पर्श पस्पृशतुः
पस्पृशुः पस्पर्शिथ
पस्पृशथुः पस्पृश पस्पर्श पस्पृशिव
पस्पृशिम स्पृश (संस्पर्शने, तुदादिगण, परस्मै, लुट्) स्प्रष्टा स्प्रष्टारौ
स्प्रष्टारः स्प्रष्टासि स्पष्टास्थः
स्प्रष्टास्थ स्प्रष्टास्मि स्प्रष्टास्वः
स्प्रष्टास्मः स्पृश (संस्पर्शने, तुदादिगण, परस्मै, लट्) स्प्रक्ष्यति स्प्रक्ष्यतः
स्प्रक्ष्यन्ति स्प्रक्ष्यसि स्प्रक्ष्यथः
स्प्रक्ष्यथ स्प्रक्ष्यामि स्प्रक्ष्यावः स्प्रक्ष्यामः स्पृश (संस्पर्शने, तुदादिगण, परस्मै, आशीर्लिङ्) स्पृश्यात्
स्पृश्यास्ताम् स्पृश्यासुः स्पृश्याः
स्पृश्यास्तम् स्पृश्यास्त स्पृश्यासम् - स्पृश्यास्व स्पृश्यास्म स्पृश (संस्पर्शने, तुदादिगण, परस्मै, लुङ्) अस्पाक्षीत् अस्प्राष्टाम्
अस्प्राक्षुः अस्पाक्षीः अस्प्राष्टम्
अस्प्राष्ट अस्पाक्षम् अस्प्राक्ष्व
अस्प्राक्ष्म स्पृश (संस्पर्शने, तुदादिगण, परस्मै, लुङ्) अस्प्रक्ष्यत्
अस्प्रक्ष्यताम् अस्प्रक्ष्यन् अस्पक्ष्यः
अस्प्रक्ष्यतम् अस्प्रक्ष्यत अस्पक्ष्यम् अस्पक्ष्याव अस्प्रक्ष्याम स्पृह (ईप्सायाम्, चुरादिगण, परस्मै, लट्) स्पृहयति स्पहयतः
स्पृहयन्ति स्पृहयसि स्पृहयथः
स्पृहयथ स्पृहयामि स्पृहयावः
स्पृहयामः
For Private and Personal Use Only