________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६७
यथाः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्पर्ध (सङ्घर्षे, भ्वादिगण, आत्मने, आशीर्लिङ्)
स्पर्धिषीष्ट स्पर्धिषीयास्ताम स्पर्धिषीरन स्पर्धिषीष्ठाः स्पर्धिषीयास्थाम स्पर्धिषीध्वम्
स्पर्धिषीय स्पर्धिषीवहि स्पर्धिषीमहि स्पर्ध (सङ्घर्षे, भ्वादिगण, आत्मने, लुङ्)
अस्पर्धिष्ट अस्पर्धिषाताम् अस्पर्धिषत अस्पर्धिष्ठाः अस्पर्धिषाथाम अस्पर्धिध्वम्
अस्पर्धिषि अस्पर्धिष्वहि अस्पर्धिष्महि स्पर्ध (सङ्घर्षे, भ्वादिगण, आत्मने, लुङ्)
अस्पर्धिष्यत अस्पर्धिष्येताम् अस्पर्धिष्यन्त अस्पर्धिष्यथाः अस्पर्धिष्येथाम् अस्पर्धिष्यध्वम्
अस्पर्धिष्ये अस्पर्धिष्यावहि अस्पर्धिष्यामहिस्पृश (संस्पर्शने, तुदादिगण, परस्मै, लट्) स्पृशति स्पृशतः
स्पृशन्ति स्पशसि स्पृशथः
स्पृशथ स्पृशामि स्पृशावः
स्पृशामः स्पृश (संस्पर्शने, तुदादिगण, परस्मै, लोट्) स्पृशतु स्पृशताम्
स्पृशन्तु स्पृश स्पृशतम्
स्पृशत स्पृशानि स्पृशाव
स्पृशाम स्पृश (संस्पर्शने, तुदादिगण, परस्मै, लङ्) अस्पृशत् अस्पृशताम्
अस्पृशन् अस्पृशः
अस्पृशतम् अस्पृशत अस्पृशम् अस्पृशाव
अस्पृशाम स्पृश (संस्पर्शने, तुदादिगण, परस्मै, विधिलिङ्) स्पृशेत् स्पृशेताम्
स्पृशेयुः स्पृशेः स्पृशेतम्
स्पृशेत स्पृशेयम् स्पशेव
स्पृशेम
For Private and Personal Use Only