________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७५
पुस्फोट
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्फुट (विकसने, तुदादिगण, परस्मै, विधिलिङ्) स्फुटेत् स्फुटेताम्
स्फुटेयः स्फुटे: स्फुटेतम्
स्फुटेत स्फुटेयम् स्फुटेव
स्फुटेम स्फुट (विकसने, तुदादिगण, परस्मै, लिट्)
पुस्फुटतुः पुस्फुटुः पुस्फुटिथ
पुस्फुटथुः पुस्फुट पुस्फोट पुस्फुटिव
पुस्फुटिम स्फुट (विकसने, तुदादिगण, परस्मै, लुट्)
स्फुटिता स्फुटितारौ स्फुटितारः स्फुटितासि स्फुटितास्थः स्फुटितास्थ
स्फुटितास्मि स्फुटितास्वः स्फुटितास्मः स्फुट (विकसने, तुदादिगण, परस्मै, लट्) स्फुटिष्यति
स्फुटिष्यतः स्फुटिष्यन्ति स्फुटिष्यसि स्फुटिष्यथः स्फुटिष्यथ
स्फुटिष्यामि स्फुटिष्यावः स्फुटिष्यामः स्फुट (विकसने, तुदादिगण, परस्मै, आशीर्लिङ्)
स्फुट्यात् स्फुट्यास्ताम् स्फुट्यासुः स्फुट्याः स्फुट्यास्तम् स्फुट्यास्त स्फुट्यासम्
स्फुट्यास्व स्फुट्यास्म स्फुट (विकसने, तुदादिगण, परस्मै, लुङ्)
अस्फुटीत् अस्फुटिष्टाम् अस्फुटिषुः अस्फटीः
अस्फुटिष्टम अस्फुटिष्ट अस्फुटिषम् अस्फुटिष्व अस्फुटिष्म स्फुट (विकसने, तुदादिगण, परस्मै, लुङ्)
अस्फुटिष्यत् अस्फुटिष्यताम् अस्फुटिष्यन् अस्फुटिष्यः अस्फुटिष्यतम् अस्फुटिष्यत अस्फुटिष्यम् अस्फुटिष्याव अस्फुटिष्याम
For Private and Personal Use Only