________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
सूच (पैशुन्ये, चुरादिगण, आत्मने आशीर्लिङ्)
सूचयिषीष्ट सूचयिषीष्ठाः सूचयिषीय
सूच (पैशुन्ये, चुरादिगण, आत्मने, लुङ्)
सूचयिषीयास्ताम् सूचयिषीयास्थाम् सूचयिषीवहि
असूसुचेताम् असूसुचेथाम् असूसुचावहि
असूसुचत
असूसुचथाः असूसुचे
सूच ( पैशुन्ये, चुरादिगण, आत्मने,
लृङ्)
असूचयिष्येताम् असूचयिष्येथाम् असूचयिष्यावहि
असूचयिष्यत असूचयिष्यथाः असूचयिष्ये
सृज (विसर्गे, तुदादिगण, परस्मै, लट्)
सृजतः
सृजति सृजसि
सृजथः
सृजामि
सृजावः
सृज (विसर्गे, तुदादिगण, परस्मै, लोट्)
सृजतु
सृजताम्
सृजतम्
सृज सृजानि
सृजाव
सृज (विसर्गे, तुदादिगण, परस्मै, लङ्)
असृजत्
असृजः
असृजम्
सृज (विसर्गे, तुदादिगण, परस्मै, विधिलिङ्)
सृजेत्
सृजे: सृजेयम्
असृजताम्
असृजतम्
असृजाव
सृजेताम्
सृजेतम् सृजेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूचयिषीरन् सूचयिषीध्वम् सूचयिषीमहि
असूसुचन्त
असूसुचध्वम् असूसुचामहि
असूचयिष्यन्त असूचयिष्यध्वम् असूचयिष्यामहि
सृजन्ति
सृजथ
सृजामः
सृजन्तु
सृजत
सृजाम
असृजन्
असृजत
असृजाम
सृजेयुः
सृजेत
सूजेम
७५७