________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली सृज (विसर्गे, तुदादिगण, परस्मै, लिट्) ससर्ज
ससर्जतुः ससृजुः ससर्जिथ ससर्जथुः
ससर्ज ससर्ज
ससृजिव ससृजिम सृज (विसर्गे, तुदादिगण, परस्मै, लुट्) स्रष्टा स्रष्टारौ
स्रष्टारः स्रष्टासि स्रष्टास्थः
स्रष्टास्थ स्रष्टास्मि स्रष्टास्वः
स्रष्टास्मः सृज (विसर्गे, तुदादिगण, परस्मै, लट्) स्रक्ष्यति स्रक्ष्यतः
स्रक्ष्यन्ति स्रक्ष्यसि स्रक्ष्यथः
सक्ष्यथ स्रक्ष्यामि स्रक्ष्याव:
स्रक्ष्यामः सृज (विसर्गे, तुदादिगण, परस्मै, आशीर्लिङ्) सृज्यात्
सृज्यास्ताम् सृज्यासुः सज्याः
सृज्यास्तम् सृज्यास्त सृज्यासम् सृज्यास्व
सृज्यास्म सृज (विसर्गे, तुदादिगण, परस्मै, लुङ्) अस्राक्षीत् असाष्टाम्
अस्राक्षुः अस्राक्षीः अस्राष्टम
अस्राष्ट अस्राक्षम् अस्राव
अस्राक्ष्म सृज (विसर्गे, तुदादिगण, परस्मै, लुङ्) अस्रक्ष्यत्
असक्ष्यताम् असक्ष्यन् अस्रक्ष्यः असक्ष्यतम्
अम्रक्ष्यत अस्रक्ष्यम् असक्ष्याव
असक्ष्याम स्तृञ् (आच्छादने, व्रयादिगण, परस्मै, लट्)
स्तृणाति स्तृणीतः स्तृणन्ति स्तृणासि
स्तृणीथः स्तृणीथ स्तृणामि स्तृणीवः
स्तृणीमः
For Private and Personal Use Only