SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७५६ सूच (पैशुन्ये, चुरादिगण, आत्मने, लट्) सूचयते सूचयसे सूचये सूचयेते सूचयेथे सूचयावहे सूच (पैशुन्ये, चुरादिगण, आत्मने, सूचयताम् सूचयस्व सूचयै www.kobatirth.org संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली सूचयेताम् सूचयेथस्व सूचयावहै सूच (पैशुन्ये, चुरादिगण, आत्मने, लङ्) लोट्) सूचयाञ्चक्रे सूचयाञ्चकृषे सूचयाञ्चक्रे असूचयत असूचयथाः असूचये सूच (पैशुन्ये, चुरादिगण, आत्मने, विधिलिङ्) सूच सूचयिष्यसे सूचयिष्ये असूचयेताम् असूचयेथाम् असूचयावहि सूचयेत सूचयेथाः सूचयेयाताम् सूचयेयाथाम् सूचयेवहि सूचयेय सूच (पैशुन्ये, चुरादिगण, आत्मने, लिट्) सूचयाञ्चक्राते सूचयाञ्चक्राथे सूचयाञ्चकृवहे लुट्) सूच (पैशुन्ये, चुरादिगण, आत्मने, सूचयिता सूचयितासे सूचयिता सूच (पैशुन्ये, चुरादिगण, आत्मने, लृट्) सूचयितारौ सूचयितासाथे सूचयितास्व सूचयिष्येते सूचयिष्येथे सूचयिष्या Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only - सूचयन्ते सूचयध्वे सूचयामहे सूचयन्ताम् सूचयध्वम् सूचयाम है असूचयन्त असूचयध्वम् असूचयामहि सूचयेरन् सूचयेध्वम् सूच सूचयाञ्चक्रिरे सूचयाञ्चकृढ्वे सूचयाञ्चकृमहे सूचयितारः सूचयिताध्वे सूचयितास्महे सूचयिष्यन्ते सूचयिष्यध्वे सूचयिष्यामहे
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy