________________
Shri Mahavir Jain Aradhana Kendra
सूचयाञ्चकार सूचयाञ्चकर्थ सूचयाञ्चकार
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
सूच (पैशुन्ये, चुरादिगण, परस्मै, विधिलिङ्)
सूचयेत् सूचयेः सूचयेयम्
सूचयेताम् सूचये म् सूचयेव
सूच (पैशुन्ये, चुरादिगण, परस्मै, लिट्)
सूचयाञ्चक्रतुः
सूचयाञ्चक्रथुः सूचयाञ्चकृव
सूच (पैशुन्ये, चुरादिगण, परस्मै, लुट् )
सूचयिता सूचयितास सूचयितास्मि
सूचयितारौ सूचयितास्थः सूचयितास्वः
सूच (पैशुन्ये, चुरादिगण, परस्मै, लृट्)
सूचयिष्यति सूचयिष्यसि सूचयिष्यामि
सूच (पैशुन्ये, चुरादिगण, परस्मै, आशीर्लिङ्)
असूचयिष्यत् असूचयिष्यः' असूचयिष्यम्
सूचयिष्यतः सूचयिष्यथः
सूचयिष्यावः
सूच्यात्
सूच्याः सूच्यासम्
सूच (पैशुन्ये, चुरादिगण, परस्मै, लुङ्)
सूच्यास्ताम्
सूच्यास्तम्
सूच्यास्व
असूसुचत्
असूसुचः असूसुचम्
सूच (पैशुन्ये, चुरादिगण, परस्मै, लुङ्)
असूसुचताम्
असूसुचतम्
असूसुचाव
असूचयिष्यताम्
असूचयिष्यतम् असूचयिष्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूचयेयुः
सूचयेत
सूचयेम
सूचयाञ्चक्रुः
सूचयाञ्चक्र सूचयाञ्चकृम
सूचयितारः सूचयितास्थ
सूचयितास्मः
सूचयिष्यन्ति सूचयिष्यथ सूचयिष्यामः
सूच्यासुः
सूच्यास्त
सूच्यास्म
असूसुचन्
असूसुचत
असूसुचाम
असूचयिष्यन्
असूचयिष्यत असूचयिष्याम
७५५