________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली उखि (गत्यर्थः, भ्वादिगण, परस्मै, लट्)
उङ्खिष्यति उखिष्यतः उलिष्यन्ति उखिष्यसि उविष्यथः उखिष्यथ
उङ्खिष्यामि उङ्खिष्यावः उङ्खिष्यामः उखि (गत्यर्थः, भ्वादिगण, परस्मै, आशीर्लिङ्) उङ्ख्यात् उङ्ख्यास्ताम् उङ्ख्यासुः उङ्ख्याः उङ्ख्यास्तम् उङ्ख्यास्त उङ्ख्यासम् उङ्ख्यास्व उङ्ख्यास्म उखि (गत्यर्थः, भ्वादिगण, परस्मै, लुङ्)
औङ्खीत् औङ्खिष्टाम् औङ्खिषुः औखीः औखिष्टम् औखिष्ट
औषिम् औङ्खिष्व औष्मि उखि (गत्यर्थः, भ्वादिगण, परस्मै, लुङ्)
औङ्खिष्यत् औखिष्यताम् औखिष्यन् औविष्यः औखिष्यतम् औखिष्यत
औड्खिष्यम् औङ्खिष्याव औखिष्याम उछि (उञ्छे, भ्वादिगण, परस्मै, लट्)
उञ्च्छति उञ्च्छतः उच्छन्ति उञ्च्छसि उञ्च्छथः
उञ्च्छथ उञ्च्छामि उञ्च्छावः
उञ्च्छामः उछि (उञ्छे, भ्वादिगण, परस्मै, लोट्) उञ्च्छ तु
उञ्च्छताम् उञ्च्छन्तु उञ्च्छ उञ्च्छ तम्
उच्छत उञ्च्छानि उञ्च्छाव
उञ्च्छाम उछि (उच्छे, भ्वादिगण, परस्मै, लङ्)
औञ्च्छत् औञ्च्छताम् औञ्च्छन् औञ्च्छः
औञ्च्छतम् औञ्च्छ त औञ्च्छम् औञ्च्छाव
औञ्च्छाम
For Private and Personal Use Only