________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली उछि (उञ्छे, भ्वादिगण, परस्मै, विधिलिङ्) उच्छेत् उञ्च्छेताम् उञ्च्छेयुः उञ्च्छेः उञ्च्छे तम्
उञ्च्छे त उञ्च्छे यम् उच्छेव
उञ्च्छेम उछि (उञ्छे, भ्वादिगण, परस्मै, लिट)
उञ्च्छाञ्चकार उच्छाञ्चक्रतः उञ्च्छाञ्चक्रुः उञ्च्छाञ्चकर्थ उञ्च्छाञ्चक्रथुः उच्छाञ्चक
उञ्च्छाञ्चकार उञ्च्छाञ्चकृव उञ्च्छाञ्चकम उछि (उञ्छे, भ्वादिगण, परस्मै, लुट)
उञ्च्छिता उञ्च्छितारौ उञ्च्छितारः उञ्च्छितासि उञ्च्छितास्थः उञ्च्छितास्थ उच्छितास्मि उच्छितास्वः उच्छितास्मः उछि (उञ्छे, भ्वादिगण, परस्मै, लट्)
उच्छिष्यति उच्छिष्यतः उच्छिष्यन्ति उच्छिष्यसि उच्छिष्यथः उच्छिष्यथ
उञ्च्छिष्यामि उच्छिष्यावः उच्छिष्यामः उछि (उञ्छे, भ्वादिगण, परस्मै, आशीर्लिङ्) उञ्च्छयात् उञ्च्छयास्ताम्
उञ्च्छयासुः उञ्च्छयाः उच्छ्यास्तम् उञ्च्छयास्त
उच्छयासम् उच्छयास्व उञ्च्छयास्म उछि (उञ्छे, भ्वादिगण, परस्मै, लुङ्)
औञ्च्छीत् औच्छिष्टाम् औच्छिषुः औञ्च्छी: औञ्च्छिष्टम् औञ्च्छिष्ट
औच्छिषम् औञ्च्छिष्व औच्छिष्म उछि (उञ्छे, भ्वादिगण, परस्मै, लुङ्) औच्छिष्यत् औञ्च्छिष्यताम्
औच्छिष्यन् औञ्च्छिष्यः औच्छिष्यतम औच्छिष्यत औञ्च्छिष्यम् औञ्च्छिष्याव औञ्च्छिष्याम
For Private and Personal Use Only