________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उङ्खामि
६४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली उख (गत्यर्थः, भ्वादिगण, परस्मै, लुङ्)
औखिष्यत् औखिष्यताम् औखिष्यन् औखिष्यः
औखिष्यतम औखिष्यत औखिष्यम् औखिष्याव औखिष्याम उखि (गत्यर्थः, भ्वादिगण, परस्मै, लट्) उखति
उखतः उखन्ति उखसि उखथः
उखथ उखावः
उखामः उखि (गत्यर्थः, भ्वादिगण, परस्मै, लोट) उडतु उङ्खताम्
उङखन्त उख उखतम्
उङखत उखानि उखाव उखाम उखि (गत्यर्थः, भ्वादिगण, परस्मै, लङ्) औङ्खत् औङ्खताम्
औखन् औखः औङ्खतम्
औखत औङ्खम् औलाव औङ्खाम उखि (गत्यर्थः, भ्वादिगण, परस्मै, विधिलिङ्) उखेत् उखेताम् उखेयुः उङखेः
उखेतम् उर्खेत उखेयम्
उखेव उखेम उखि (गत्यर्थः, भ्वादिगण, परस्मै, लिट्) उखाञ्चकार उखाञ्चक्रतः उड़खाञ्चक्रुः उखाञ्चकर्थ उखाञ्चक्रथुः उखाञ्चक्र .
उखाञ्चकार उखाञ्चकृव उङ्खाञ्चकम उखि (गत्यर्थः, भ्वादिगण, परस्मै, लुट्)
उविता उखितारौ उङिखतारः उखितासि उखितास्थः उखितास्थ उखितास्मि उलितास्वः उलितास्मः
For Private and Personal Use Only