SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३ उवोख संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली उख (गत्यर्थः, भ्वादिगण, परस्मै, लङ्) औखत् औखताम् औखन् औखः औखतम् औखत औखम् औखाव औखाम उख (गत्यर्थः, भ्वादिगण, परस्मै, विधिलिङ्) ओखेत् ओखेताम् ओखेयुः ओखेः ओखेतम् ओखेत ओखेयम् ओखेव ओखेम उख (गत्यर्थः, भ्वादिगण, परस्मै, लिट्) ऊखतुः ऊखुः उवोखिथ ऊखथुः ऊख उवोख ऊखिव ऊखिम उख (गत्यर्थः, भ्वादिगण, परस्मै, लुट्) ओखिता ओखितारौ ओखितारः ओखितासि ओखितास्थः ओखितास्थ ओखितास्मि ओखितास्वः ओखितास्मः उख (गत्यर्थः, भ्वादिगण, परस्मै, लट्) ओखिष्यति ओखिष्यतः ओखिष्यन्ति ओखिष्यसि ओखिष्यथः ओखिष्यथ ओखिष्यामि ओखिष्यावः ओखिष्यामः उख (गत्यर्थः, भ्वादिगण, परस्मै, आशीर्लिङ्) उख्यात् उख्यास्ताम् उख्यासुः उख्याः उख्यास्तम् उख्यास्त उख्यासम् उख्यास्व उख्यास्म उख (गत्यर्थः, भ्वादिगण, परस्मै, लुङ्) औखीत् औखिष्टाम् औखिषुः औखीः औखिष्टम् औखिष्ट औखिषम् औखिष्व औखिष्म For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy