________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली उक्ष (सेचने, भ्वादिगण, परस्मै, लुट्)
उक्षिता उक्षितारौ उक्षितारः उक्षितासि
उक्षितास्थः उक्षितास्थ उक्षितास्मि उक्षितास्वः उक्षितास्मः उक्ष (सेचने, भ्वादिगण, परस्मै, लट्)
उक्षिष्यति उक्षिष्यतः उक्षिष्यन्ति उक्षिष्यसि उक्षिष्यथः
उक्षिष्यथ उक्षिष्यामि उक्षिष्यावः उक्षिष्यामः उक्ष (सेचने, भ्वादिगण, परस्मै, आशीर्लिङ्) उक्ष्यात्
उक्ष्यास्ताम् उक्ष्यासुः उक्ष्याः
उक्ष्यास्तम उक्ष्यास्त उक्ष्यासम् उक्ष्यास्व
उक्ष्यास्म उक्ष (सेचने, भ्वादिगण, परस्मै, लुङ्) औक्षीत्
औक्षिष्टाम् औक्षिषुः औक्षीः औक्षिष्टम्
औशिष्ट औक्षिषम् औक्षिष्व
औक्षिष्म उक्ष (सेचने, भ्वादिगण, परस्मै, लुङ्)
औक्षिष्यताम् औक्षिष्यः औक्षिष्यतम् औक्षिष्यत
औक्षिष्यम् औक्षिष्याव औक्षिष्याम उख (गत्यर्थः, भ्वादिगण, परस्मै, लट्) ओखति ओखतः
ओखन्ति ओखसि ओखथः
ओखथ ओखामि ओखावः
ओखामः उख (गत्यर्थः, भ्वादिगण, परस्मै, लोट)
ओखताम्
ओखन्तु ओख ओखतम्
ओखत ओखानि ओखाव
ओखाम
आक्षिष्यत्
औक्षिष्यन्
ओखतु
For Private and Personal Use Only