________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ईह (चेष्टायाम्, भ्वादिगण, आत्मने, लुङ्) ऐहिष्ट ऐहिषाताम्
ऐहिषत ऐहिष्ठाः ऐहिषाथाम् ऐहिढ्वम् ऐहिषि ऐहिष्वहि
ऐहिष्महि ईह (चेष्टायाम, भ्वादिगण, आत्मने, लुङ्) ऐहिष्यत ऐहिष्येताम्
ऐहिष्यन्त ऐहिष्यथाः ऐहिष्येथाम् ऐहिष्यध्वम् ऐहिष्ये
ऐहिष्यावहि ऐहिष्यामहि उक्ष (सेचने, भ्वादिगण, परस्मै, लट्) उक्षति उक्षतः
उक्षन्ति उक्षति उक्षथः
उक्षथ उक्षामि उक्षावः
उक्षामः उक्ष (सेचने, भ्वादिगण, परस्मै, लोट्) उक्षतु उक्षताम्
उक्षन्तु उक्ष उक्षतम्
उक्षत उक्षानि उक्षाव
उक्षाम उक्ष (सेचने, भ्वादिगण, परस्मै, लङ्) औक्षत् औक्षताम्
औक्षन् औक्षः औक्षतम्
औक्षत औक्षाव
औक्षाम उक्ष (सेचने, भ्वादिगण, परस्मै, विधिलिङ्) उक्षेत्
उक्षेताम् उक्षेयुः उक्षेः उक्षेतम
उक्षेत उक्षेयम् उक्षेव
उक्षेम उक्ष (सेचने, भ्वादिगण, परस्मै, लिट्)
उक्षाञ्चकार उक्षाञ्चक्रतुः उक्षाञ्चक्रुः उक्षाञ्चकर्थ उक्षाञ्चक्रथुः उक्षाञ्चक उक्षाञ्चकार उक्षाञ्चकृव उक्षाञ्चकृम
औक्षम्
For Private and Personal Use Only