SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६० ईह ( चेष्टायाम्, भ्वादिगण, आत्मने, लोट्) ईहेताम् ईहताम् ईस्व ईहै ईथाम ईहा है ऐहत ऐहथा: ऐहे www.kobatirth.org ईह (चेष्टायाम्, भ्वादिगण, आत्मने, लङ्) ऐहेताम् ऐथाम् ऐहावहि ई ईथाः ईय संगणक - जनित व्यावहारिक संस्कृत - धातु - रूपावली ईह (चेष्टायाम्, भ्वादिगण, आत्मने, विधिलिङ्) ईहेयाताम् ईहेयाथाम् ईवहि ईह ( चेष्टायाम्, भ्वादिगण, आत्मने, लिट्) ईहाञ्चक्रे ईहाञ्चकृषे ईहाञ्चक्रे ईहाञ्चक्राते ईहाञ्चक्राथे ईहाञ्चकृवहे ईहिता हिता हिता ईह ( चेष्टायाम्, भ्वादिगण, आत्मने, लुट् ) ईहितारौ ईहितासा हितास्व ईह (चेष्टायाम्, भ्वादिगण, आत्मने, लट्) ईहिष्येते ईहिष्यते ईहिष्यसे ईहिष्ये ईहिष्येथे याव ईहिषीयास्ताम् ईहिषीयास्थाम् ईहिषीवहि Acharya Shri Kailassagarsuri Gyanmandir ईह (चेष्टायाम्, भ्वादिगण, आत्मने, आशीर्लिङ्) ईहिषीष्ट ईहिषीष्ठाः ईहिषीय For Private and Personal Use Only ईहन्ताम् ईध्वम् हाम ऐहन्त ऐहध्वम् ऐहामहि ईहेरन् ईध्वम् महि ईहाञ्चक्रिरे हाञ्चकुढ़वे ईहाञ्चकुम ईहितार: ad ईहितास्महे ईहिष्यन्ते ईहिष्यध्वे ईहिष्यामहे ईहिषीरन् ईहिषीध्वम् ईहिषीमहि
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy