________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ईष (गतिहिंसादर्शनेषु, भ्वादिगण, आत्मने, लिट)
ईषाञ्चक्रे ईषाञ्चक्राते ईषाञ्चक्रिरे ईषाञ्चकृषे ईषाञ्चक्राथे ईषाञ्चकृढ़वे
ईषाञ्चक्रे ईषाञ्चकृवहे ईषाञ्चकृमहे ईष (गतिहिंसादर्शनेषु, भ्वादिगण, आत्मने, लुट्) ईषिता
ईषितारौ ईषितारः इषितासे
ईषितासाथे ईषिताध्ये ईषिताहे
ईषितास्वहे ईषितास्महे ईष (गतिहिंसादर्शनेषु, भ्वादिगण, आत्मने, लट्)
ईषिष्यते ईषिष्येते ईषिष्यन्ते ईषिष्यसे
ईषिष्येथे ईषिष्यध्वे ईषिष्ये
ईषिष्यावहे ईषिष्यामहे ईष (गतिहिंसादर्शनेषु, भ्वादिगण, आत्मने, आशीर्लिङ्)
ईषिषीष्ट ईषिषीयास्ताम् ईषिषीष्ठाः
ईषिषीयास्थाम ईषिषीध्वम् ईषिषीय ईषिषीवहि
ईषिषीमहि ईष (गतिहिंसादर्शनेषु, भ्वादिगण, आत्मने, लुङ्)
ऐषिष्ट ऐषिषाताम् ऐषिषत ऐषिष्ठाः
ऐषिषाथाम् ऐषिध्वम्
ऐषिष्वहि ऐषिष्महि ईष (गतिहिंसादर्शनेषु, भ्वादिगण, आत्मने, लुङ्)
ऐषिष्यत ऐषिष्येताम् ऐषिष्यन्त ऐषिष्यथाः ऐषिष्येथाम् ऐषिष्यध्वम्
ऐषिष्ये ऐषिष्यावहि ऐषिष्यामहि ईह (चेष्टायाम्, भ्वादिगण, आत्मने, लट्) ईहते ईहेते
ईहन्ते ईहसे
ईहेथे ईहावहे ईहामहे
ईषिषीरन्
ऐषिषि
ईहध्वे
ईहे
For Private and Personal Use Only