SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सरति सरामः ७५० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली सृ (गतौ, भ्वादिगण, परस्मै, लट्) सरतः सरन्ति सरसि सरथः सरथ सरामि सरावः सृ (गतौ, भ्वादिगण, परस्मै, लोट) सरतु सरताम् सरन्तु सर सरतम् सरत सराणि सराव सराम सृ (गतौ, भ्वादिगण, परस्मै, लङ्) असरत् असरताम् असरन् असरः असरतम् असरत असरम् असराव असराम सृ (गतौ, भ्वादिगण, परस्मै, विधिलिङ्) सरेत सरेताम् सरेयुः सरेः सरतम् सरेत सरेयम् सरेव सरेम सृ (गतौ, भ्वादिगण, परस्मै, लिट्) ससार सस्रतुः ससुः ससर्थ सस्रथुः सम्र ससार ससृव सहम सृ (गतौ, भ्वादिगण, परस्मै, लुट्) सर्तारौ सर्तास्थः सर्तास्थ सास्मि सास्वः सर्तास्मः सृ (गतौ, भ्वादिगण, परस्मै, लट्) सरिष्यति सरिष्यतः सरिष्यन्ति सरिष्यसि सरिष्यथ: सरिष्यथ सरिष्यामि सरिष्यावः सरिष्यामः सर्ता सर्तारः सासि For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy