________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, विधिलिङ्)
सीव्येत
सीव्येताम
सम्
सीव्येः सीव्येयम्
सीव्येव
षिवु (तन्तुसंन्ताने, दिवादिगण, परस्मै, लिट् )
सिषेव
सिषेविथ
सिषिवतुः सिषिवथुः सिषिविव
सिषेव
षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लुट् )
सेविता
सेवितासि सेवितास्मि
असेवीत
असेवी: असेविषम्
सेवितारौ
सेवितास्थः
सेवितास्वः
सेविष्यतः
सेविष्यथः
सेविष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लुङ्)
असेविष्यत
असेविष्यताम्
असेविष्यः'
असेविष्यतम्
असेविष्यम्
असेविष्याव
षिवु (तन्तुसन्ताने दिवादिगण, परस्मै, लट्)
वष्यति सेविष्यसि सेविष्यामि
षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, आशीर्लिङ्)
सीव्यात
सीव्यास्ताम्
सीव्याः
सीव्यास्तम्
सीव्यासम्
सीव्यास्व
षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लुङ्)
असेविष्टाम् असेविष्टम् असे विष्व
For Private and Personal Use Only
सीव्येयुः सीव्येत
सीव्येम
सिषिवः
सिषिव
सिषिविम
सेवितारः
सेवितास्थ
सेवितास्मः
सेविष्यन्ति सेविष्यथ
सेविष्यामः
सीव्यासुः सीव्यास्त
सीव्यास्म
असेविषुः असेविष्ट
असेविष्म
असेविष्यन् असेविष्यत असेविष्याम
७४९