SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, विधिलिङ्) सीव्येत सीव्येताम सम् सीव्येः सीव्येयम् सीव्येव षिवु (तन्तुसंन्ताने, दिवादिगण, परस्मै, लिट् ) सिषेव सिषेविथ सिषिवतुः सिषिवथुः सिषिविव सिषेव षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लुट् ) सेविता सेवितासि सेवितास्मि असेवीत असेवी: असेविषम् सेवितारौ सेवितास्थः सेवितास्वः सेविष्यतः सेविष्यथः सेविष्यावः Acharya Shri Kailassagarsuri Gyanmandir षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लुङ्) असेविष्यत असेविष्यताम् असेविष्यः' असेविष्यतम् असेविष्यम् असेविष्याव षिवु (तन्तुसन्ताने दिवादिगण, परस्मै, लट्) वष्यति सेविष्यसि सेविष्यामि षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, आशीर्लिङ्) सीव्यात सीव्यास्ताम् सीव्याः सीव्यास्तम् सीव्यासम् सीव्यास्व षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लुङ्) असेविष्टाम् असेविष्टम् असे विष्व For Private and Personal Use Only सीव्येयुः सीव्येत सीव्येम सिषिवः सिषिव सिषिविम सेवितारः सेवितास्थ सेवितास्मः सेविष्यन्ति सेविष्यथ सेविष्यामः सीव्यासुः सीव्यास्त सीव्यास्म असेविषुः असेविष्ट असेविष्म असेविष्यन् असेविष्यत असेविष्याम ७४९
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy