________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली षिञ् (बन्धने, व्यादिगण, आत्मने, लट्) सेस्यते सेस्येते
सेस्यन्ते सेस्यसे सेस्येथे
सेस्यध्वे सेस्ये
सेस्यावहे सेस्यामहे षिञ् (बन्धने, बयादिगण, आत्मने, आशीर्लिङ्) सेषीष्ट
सेषीयास्ताम् सेषीरन सेषीष्ठाः सेषीयास्थाम
सेषीध्वम् सेषीय सेषीवहि
सेषीमहि षिञ् (बन्धने, व्रयादिगण, आत्मने, लुङ्) असेष्ट
असेषाताम् असेषत असेष्ठाः असेषाथाम
असेढ्वम् असेषि
असेष्वहि असेष्महि षिञ् (बन्धने, क्यादिगण, आत्मने, लुङ्)
असेष्यत असेष्येताम् असेष्यन्त असेष्यथाः असेष्येथाम्
असेष्यध्वम् असेष्ये
असेष्यावहि असेष्यामहि पिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लट्) सीव्यति सीव्यतः
सीव्यन्ति सीव्यसि सीव्यथः
सीव्यथ सीव्यामि सीव्यावः
सीव्यामः षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लोट) सीव्यत
सीव्यताम् सीव्यन्तु सीव्य सीव्यतम्
सीव्यत सीव्यानि सीव्याव
सीव्याम षिवु (तन्तुसन्ताने, दिवादिगण, परस्मै, लङ्)
असीव्यत् असीव्यताम् असीव्यन् असीव्यः
असीव्यतम् असीव्यत असीव्यम् असीव्याव
असीव्याम
For Private and Personal Use Only