SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५१ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली सृ (गतौ, भ्वादिगण, परस्मै, आशीर्लिङ्) स्रियात् सियास्ताम् स्रियासुः स्रियाः स्रियास्तम् स्रियास्त स्रियासम् स्रियास्व स्रियास्म सृ (गतौ, भ्वादिगण, परस्मै, लुङ्) असार्षीत् असार्षिष्टाम् असाषिषुः असार्षीः असार्षिष्टम् असार्षिष्ट असार्षिषम् असार्षिष्व असार्षिष्म सृ (गतौ, भ्वादिगण, परस्मै, लुङ्) असरिष्यत् असरिष्यताम् असरिष्यन् असरिष्यः असरिष्यतम् असरिष्यत असरिष्यम् असरिष्याव असरिष्याम स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लट्) स्कुन्दते स्कुन्देते स्कुन्दन्ते स्कुन्दसे स्कुन्देथे स्कुन्दध्वे स्कुन्दे स्कुन्दावहे स्कुन्दामहे स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लोट) स्कुन्दताम् स्कुन्देताम् स्कुन्दन्ताम् स्कुन्दस्व स्कुन्देथाम् स्कुन्दध्वम् स्कुन्दै स्कुन्दावहै स्कुन्दामहै स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लङ्) अस्कुन्दत अस्कुन्देताम् अस्कुन्दन्त अस्कुन्दथाः अस्कुन्देथाम् अस्कुन्दध्वम् अस्कुन्दे अस्कुन्दावहि अस्कुन्दामहि For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy