________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सक्ष्यते
सेक्ष्यन्ते
७४२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली षिच् (क्षरणे, तुदादिगण, आत्मने, लिट)
सिषिचे सिषिचाते सिषिचिरे सिषेचिषे सिषिचाथे सिषिचिध्वे
सिषिचे . सिषिचिवहे सिषिचिमहे षिच् (क्षरणे, तुदादिगण, आत्मने, लुट्) सेक्ता सेक्तारौ
सेक्तारः सेक्तासे
सेक्तासाथे सेक्ताध्वे सेक्ताहे सेक्तास्वहे सेक्तास्महे षिच् (क्षरणे, तुदादिगण, आत्मने, लट्)
सेक्ष्येते सेक्ष्यसे सेक्ष्येथे
सेक्ष्यध्वे सेक्ष्ये
सेक्ष्यावहे सेक्ष्यामहे षिच् (क्षरणे, तुदादिगण, आत्मने, आशीर्लिङ्)
सिक्षीष्ट सिक्षीयास्ताम् सिक्षीरन सिक्षीष्ठाः सिक्षीयास्थाम सिक्षीध्वम् सिक्षीय
सिक्षीवहि सिक्षीमहि षिच् (क्षरणे, तुदादिगण, आत्मने, लुङ्)
असिचत असिचेताम् असिचन्त असिचथाः असिचेथाम् असिचध्वम् असिचे
असिचावहि असिचामहि षिच् (क्षरणे, तुदादिगण, आत्मने, लुङ्)
असेक्ष्यत असेक्ष्येताम् असेक्ष्यन्त असेक्ष्यथाः असेक्ष्येथाम् असेक्ष्यध्वम्
असेक्ष्ये असेक्ष्यावहि असेक्ष्यामहि षिञ् (बन्धने, स्वादिगण, परस्मै, लट्)
सिनोति सिनुतः सिन्वन्ति सिनोषि
सिनथः सिनोमि सिनुवः सिनुमः
सिनथ
For Private and Personal Use Only