________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४१
सिच्यासुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली षिच (क्षरणे, तुदादिगण, परस्मै, आशीर्लिङ्)
सिच्यात् सिच्यास्ताम सिच्याः
सिच्यास्तम् सिच्यास्त सिच्यासम् सिच्यास्व सिच्यास्म षिच् (क्षरणे, तुदादिगण, परस्मै, लुङ्) असिचत असिचताम्
असिचन् असिचः असिचतम्
असिचत असिचम् असिचाव
असिचाम षिच् (क्षरणे, तुदादिगण, परस्मै, लङ्) असेक्ष्यत असेक्ष्यताम
असेक्ष्यन् असेक्ष्यः असेक्ष्यतम् असेक्ष्यत
असेक्ष्यम् असेक्ष्याव असेक्ष्याम षिच (क्षरणे, तुदादिगण, आत्मने, लट्) सिञ्चते
सिञ्चेते सिञ्चन्ते सिञ्चसे सिञ्चेथे
सिञ्चध्वे सिञ्चे सिञ्चावहे सिञ्चामहे षिच् (क्षरणे, तुदादिगण, आत्मने, लोट्)
सिञ्चताम् सिञ्चेताम् सिञ्चन्ताम् सिञ्चस्व सिञ्चेथाम सिञ्चध्वम्
सिञ्चै सिञ्चावहै सिञ्चामहै षिच् (क्षरणे, तुदादिगण, आत्मने, लङ्)
असिञ्चत असिञ्चेताम् असिञ्चन्त असिञ्चथाः असिञ्चेथाम् असिञ्चध्वम्
असिञ्चे असिञ्चावहि असिञ्चामहि षिच् (क्षरणे, तुदादिगण, आत्मने, विधिलिङ्)
सिञ्चेत सिञ्चेयाताम् सिञ्चेरन् सिञ्चेथाः
सिञ्चेयाथाम् सिञ्चेध्वम् सिञ्चेय
सिञ्चेवहि सिञ्चेमहि
For Private and Personal Use Only