________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४०
षिच ( क्षरणे, तुदादिगण, परस्मै, लट्)
सिञ्चति
सिञ्चसि
सिञ्चामि
संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली
सिञ्चतः
सिञ्चथः
सिञ्चाव:
षिच् (क्षरणे, तुदादिगण, परस्मै, लोट्)
सिञ्चतु सिञ्च
सिञ्चानि
सिञ्चताम्
सिञ्चतम्
सञ्चा
षिच् (क्षरणे, तुदादिगण, परस्मै, लङ्)
असिञ्चत्
असिञ्चताम् असिञ्चतम्
असिञ्चः असिञ्चम्
असिञ्चाव
विच् ( क्षरणे, तुदादिगण, परस्मै, विधिलिङ्)
सिञ्चेत् सिञ्चेः
सिञ्चेयम्
षिच् ( क्षरणे, तुदादिगण, परस्मै, लिट् )
सिञ्चेताम्
सिञ्चेतम् सिञ्चेव
सिषिचतुः सिषिचथुः सिषिचिव
सिषेच
सिषेचिथ सिषेच
षिच् (क्षरणे, तुदादिगण, परस्मै, लुट् )
सेक्
सेक्स
सेक्तास्मि
सेक्तारौ
सेक्तास्थः
सेक्तास्वः
षिच् (क्षरणे, तुदादिगण, परस्मै, लृट्)
सेक्ष्यति
सेक्ष्यसि
सेक्ष्यामि
सेक्ष्यतः
सेक्ष्यथः
सेक्ष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सिञ्चन्ति सिञ्चथ
सिञ्चामः
सिञ्चन्तु
सिञ्चत
सिञ्चाम
असिञ्चन्
असिञ्चत
असिञ्चाम
सिञ्चेयुः सिञ्चेत
सिञ्चेम
सिषिचुः
सिषिच
सिषिचिम
सेक्तारः
सेक्तास्थ..
सेक्तास्मः
सेक्ष्यन्ति
सेक्ष्यथ
सेक्ष्यामः