________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४३
सिनुयुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली षिञ् (बन्धने, स्वादिगण, परस्मै, लोट) सिनोतु सिनुताम् ।
सिन्वन्तु सिनु सिनुतम्
सिनत सिनवानि सिनवाव
सिनवाम षिञ् (बन्धने, स्वादिगण, परस्मै, लङ्)
असिनोत् असिनुताम् असिन्वन् असिनोः
असिनुतम् असिनुत असिनवम् असिनुव
असिनुम षिञ् (बन्धने, स्वादिगण, परस्मै, विधिलिङ्) सिनुयात्
सिनुयाताम् सिनुयाः सिनुयातम्
सिनुयात सिनुयाम् सिनुयाव
सिनुयाम षिञ् (बन्धने, स्वादिगण, परस्मै, लिट्) सिषाः
सिष्युः सिषयिथ सिष्यथुः
सिष्य सिषाव सिष्यिव
सिष्यिम षिञ् (बन्धने, स्वादिगण, परस्मै, लुट्) सेता सेतारौ
सेतारः सेतासि सेतास्थः
सेतास्थ सेतास्मि सेतास्वः
सेतास्मः षिञ् (बन्धने, स्वादिगण, परस्मै, लट्) सेष्यति
सेष्यन्ति सेष्यसि सेष्यथः
सेष्यथ सेष्यामि सेष्याव:
सेष्यामः षिञ् (बन्धने, स्वादिगण, परस्मै, आशीर्लिङ्) सीयात्
सीयास्ताम् सीयासुः सीयाः
सीयास्तम् सीयास्त सीयासम् सीयास्व
सीयास्म
सिष्यतुः
du 11 itu
सेष्यतः
For Private and Personal Use Only