________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वदेथे
७३४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली षेत (सेवने, भ्वादिगण, आत्मने, लुङ्)
असेविष्ट असेविषाताम् असेविषत असे विष्ठाः असेविषाथाम् असेविड्ढवम्
असेविषि असेविष्वहि असेविष्महि षेव (सेवने, भ्वादिगण, आत्मने, लुङ्)
असेविष्यत असेविष्येताम् असेविष्यन्त असेविष्यथाः असेविष्येथाम् असेविष्यध्वम
असेविष्ये असेविष्यावहि असेविष्यामहि ष्वद (आश्वादने, भ्वादिगण, आत्मने, लट्) स्वदते स्वदेते
स्वदन्ते स्वदसे
स्वदध्वे स्वदे स्वदावहे
स्वदामहे ष्वद (आश्वादने, भ्वादिगण, आत्मने, लोट्) स्वदताम् स्वदेताम
स्वदन्ताम् स्वदस्व स्वदेथाम्
स्वदध्वम् स्वदै स्वदावहै
स्वदामहै ष्वद (आश्वादने, भ्वादिगण, आत्मने, लङ्) अस्वदत
अस्वदेताम् अस्वदन्त अस्वदथाः अस्वदेथाम्
अस्वदध्वम् अस्वदे
अस्वदावहि अस्वदामहि ष्वद (आश्वादने, भ्वादिगण, आत्मने, विधिलिङ्) स्वदेत
स्वदेयाताम् स्वदेरन् स्वदेथाः स्वदेयाथाम् स्वदेध्वम् स्वदेय स्वदेवहि
स्वदेमहि ष्वद (आश्वादने, भ्वादिगण, आत्मने, लिट्) सस्वदे
सस्वदाते सस्वदिरे सस्वदिषे
सस्वदाथे सस्वदिध्वे सस्वदे सस्वदिवहे
सस्वदिमहे
स्वद
For Private and Personal Use Only