________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक-जनित व्यावहारिक संस्कृत धातु-रूपावली
षेवृ ( सेवने, भ्वादिगण, आत्मने, लोट्)
सेवताम्
सेवस्व
सेवै
सेवेताम्
सेवेथाम
सेवा है
षेवृ ( सेवने, भ्वादिगण, आत्मने,
असेवत
असेवथा: असेवे
लङ्)
असेवेताम्
असेवेथाम
असे वावहि
षेवृ ( सेवने, भ्वादिगण, आत्मने, विधिलिङ्)
सेवेत
सेवेथाः
सेवेय
सेवेयाताम्
सेवेयाथाम्
सेवेवहि
षेवृ ( सेवने, भ्वादिगण, आत्मने, लिट्)
सिषेवे
सिषेविषे
सिषेवे
सिषेवा
सिषेवाथे
सिषेविव
षेव ( सेवने, भ्वादिगण, आत्मने, लुट् )
सेविता
सेवितासे
सेविता
सेवितारौ
सेवितासा
सेवितास्वहे
ऌट्)
षेवृ (सेवने, भ्वादिगण, आत्मने,
सेविष्यते
सेविष्यसे
सेविष्ये
षेव ( सेवने, भ्वादिगण, आत्मने आशीर्लिङ्)
सेविषीष्ट
सेविषीष्ठाः
सेविषीय
सेविष्येते
सेविष्येथे
सेविष्याव
सेविषीयास्ताम
सेविषीयास्थाम् विषीवहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सेवन्ताम
सेध्वम्
सेवामहै
असेवन्त
असेवध्वम् असे वामहि
सेवेरन् सेवेध्वम्
सेवेम
सिषेविरे
सिषेविध्वे
सिषेवि
सेवितारः
सेविता
सेवितास्महे
सेविष्यन्ते सेविष्यध्वे
सेविष्यामहे
सेविषीरन् सेविषीध्वम
सेविषीमहि
७३३