________________
Shri Mahavir Jain Aradhana Kendra
स्वदिता स्वदितासे स्वदिताहे
संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली
ष्वद (आश्वादने, भ्वादिगण, आत्मने, लुट् )
स्वदितारी
स्वदितासाथे स्वदितास्वहे
www.kobatirth.org
ष्वद (आश्वादने, भ्वादिगण, आत्मने, लट्)
स्वदिष्येते
स्वदिष्येथे
स्वदिष्याव
ष्वद (आश्वादने, भ्वादिगण, आत्मने आशीर्लिङ्)
स्वदिष्यते
स्वदिष्यसे स्वदिष्ये
स्वदिषीष्ट
स्वदिषीयास्ताम् स्वदिषीयास्थाम्
स्वदिषीष्ठाः
स्वदिषीय
स्वदिषीवहि
ष्वद (आश्वादने, भ्वादिगण, आत्मने, लुङ्)
अस्वदिष्ट
अस्वदिष्ठाः अस्वदिषि
अस्वदिषाताम्
अस्वदिषाथाम
अस्वदिष्वहि
ष्वद (आश्वादने, भ्वादिगण, आत्मने, लृङ् )
अस्वदिष्यत
अस्वदिष्येताम्
अस्वदिष्येथाम्
अस्वदिष्यथाः अस्वदिष्ये
अस्वदिष्यावहि
सहताम्
सहस्व
सहै
वह (मर्षणे, भ्वादिगण, आत्मने, लट्)
सहते
सहसे
सहे
वह (मर्षणे, भ्वादिगण, आत्मने, लोट्)
सहे
सहेथे
सहाव
सहेताम्
साम
सहावहै
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
स्वदितारः स्वदिताध्वे
स्वदितास्महे
स्वदिष्यन्ते
स्वदिष्यध्वे
स्वदिष्यामहे
स्वदिषीरन् स्वदिषीध्वम
स्वदिषीमहि
अस्वदिषत
अस्वदिध्वम्
अस्वदिष्महि
अस्वदिष्यन्त
अस्वदिष्यध्वम
अस्वदिष्यामहि
सहन्ते
सहवे
सहामहे
सहन्ताम्
सहध्वम्
सहामह
७३५