SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्वदिता स्वदितासे स्वदिताहे संगणक - जनित व्यावहारिक संस्कृत-धातु-रूपावली ष्वद (आश्वादने, भ्वादिगण, आत्मने, लुट् ) स्वदितारी स्वदितासाथे स्वदितास्वहे www.kobatirth.org ष्वद (आश्वादने, भ्वादिगण, आत्मने, लट्) स्वदिष्येते स्वदिष्येथे स्वदिष्याव ष्वद (आश्वादने, भ्वादिगण, आत्मने आशीर्लिङ्) स्वदिष्यते स्वदिष्यसे स्वदिष्ये स्वदिषीष्ट स्वदिषीयास्ताम् स्वदिषीयास्थाम् स्वदिषीष्ठाः स्वदिषीय स्वदिषीवहि ष्वद (आश्वादने, भ्वादिगण, आत्मने, लुङ्) अस्वदिष्ट अस्वदिष्ठाः अस्वदिषि अस्वदिषाताम् अस्वदिषाथाम अस्वदिष्वहि ष्वद (आश्वादने, भ्वादिगण, आत्मने, लृङ् ) अस्वदिष्यत अस्वदिष्येताम् अस्वदिष्येथाम् अस्वदिष्यथाः अस्वदिष्ये अस्वदिष्यावहि सहताम् सहस्व सहै वह (मर्षणे, भ्वादिगण, आत्मने, लट्) सहते सहसे सहे वह (मर्षणे, भ्वादिगण, आत्मने, लोट्) सहे सहेथे सहाव सहेताम् साम सहावहै Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only स्वदितारः स्वदिताध्वे स्वदितास्महे स्वदिष्यन्ते स्वदिष्यध्वे स्वदिष्यामहे स्वदिषीरन् स्वदिषीध्वम स्वदिषीमहि अस्वदिषत अस्वदिध्वम् अस्वदिष्महि अस्वदिष्यन्त अस्वदिष्यध्वम अस्वदिष्यामहि सहन्ते सहवे सहामहे सहन्ताम् सहध्वम् सहामह ७३५
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy