________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२५
स्निह्यासुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ष्णिह (प्रीतौ, दिवादिगण, परस्मै, लुट्)
स्नेहिता स्नेहितारौ स्नेहितारः स्नेहितासि स्नेहितास्थः स्नेहितास्थ
स्नेहितास्मि स्नेहितास्वः स्नेहितास्मः ष्णिह (प्रीतौ, दिवादिगण, परस्मै, लट्)
स्नेहिष्यति स्नेहिष्यतः स्नेहिष्यन्ति स्नेहिष्यसि स्नेहिष्यथः स्नेहिष्यथ
स्नेहिष्यामि स्नेहिष्यावः स्नेहिष्यामः ष्णिह (प्रीतौ, दिवादिगण, परस्मै, आशीर्लिङ्)
स्निह्यात् स्निह्यास्ताम स्निह्याः
स्निह्यास्तम स्निह्यास्त स्निह्यासम् स्निह्यास्व स्निह्यास्म ष्णिह (प्रीती, दिवादिगण, परस्मै, लुङ्)
अस्निहत् अस्निहताम् अस्निहन् अस्निहः
अस्निहतम् अस्निहत अस्निहम्
अस्निहाव अस्निहाम ष्णिह (प्रीती, दिवादिगण, परस्मै, लुङ्)
अस्नेहिष्यत् अस्नेहिष्यताम अस्नेहिष्यन् अस्नेहिष्यः अस्नेहिष्यतम् अस्नेहिष्यत
अस्नेहिष्यम् अस्नेहिष्याव अस्नेहिष्याम ष्णिह (स्नेहने, चुरादिगण, परस्मै, लट्)
स्नेहयति स्नेहयतः स्नेहयन्ति स्नेहयसि स्नेहयथः स्नेहयथ
स्नेहयामि स्नेहयावः स्नेहयामः ष्णिह (स्नेहने, चुरादिगण, परस्मै, लोट्) स्नेहयतु
स्नेहयताम स्नेहय
स्नेहयतम् स्नेहयत स्नेहयानि स्नेहयाव
स्नेहयाम
स्नेहयन्तु
For Private and Personal Use Only