________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२६
ष्णिह (स्नेहने, चुरादिगण, परस्मै, लङ्)
अस्नेहयत् अस्नेहयः अस्नेहयम्
ष्णिह (स्नेहने, चुरादिगण, परस्मै, विधिलिङ्)
स्नेहयेत्
स्नेहयेः स्नेहयेयम्
ष्णिह (स्नेहने, चुरादिगण, परस्मै, लिट्)
संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली
स्नेहयाञ्चकार स्नेहयाञ्चकर्थ
स्नेहयाञ्चकार
असिष्णिहत् असिष्णिहः' असिष्णिहम्
अस्नेहयताम्
अस्नेहयतम् अस्नेहयाव
स्नेहयेताम्
स्नेहयेतम् स्नेहयेव
स्नेहयाञ्चक्रतुः
स्नेहयाञ्चक्रथुः
स्नेहयाञ्चकृव
ष्णिह (स्नेहने, चुरादिगण, परस्मै, लुट् )
स्नेहयितारौ
स्नेहयिता स्नेहयितासि
स्नेहयितास्थः
स्नेहयितास्मि
स्नेहयितास्वः
ष्णिह (स्नेहने, चुरादिगण, परस्मै, लट्)
स्नेहयिष्यति
स्नेहयिष्यसि स्नेहयिष्यामि स्नेहयिष्यावः
ष्णिह (स्नेहने, चुरादिगण, परस्मै, आशीर्लिङ्)
स्नेह्यात् स्नेह्याः स्नेह्यासम्
ष्णिह (स्नेहने, चुरादिगण, परस्मै, लुङ्)
स्नेहयिष्यतः
स्नेहयिष्यथः
स्नेह्यास्ताम्
स्नेह्यास्तम्
स्नेह्यास्व
असिष्णिहताम असिष्णिहम् असिष्णिहाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अस्नेहयन अस्नेहयत
अस्नेहयाम
स्नेहयेयुः
स्नेहयेत
स्नेहम
स्नेहयाञ्चक्रुः स्नेहयाञ्चक्र
स्नेहयाञ्चक्रम
स्नेहयितारः
स्नेहयितास्थ
स्नेहयितास्मः
स्नेहयिष्यन्ति
स्नेहयिष्यथ
स्नेहयिष्यामः
स्नेह्यासुः स्नेह्यास्त
स्नेह्यास्म
असिष्णिहन
असिष्णिह असिष्णिहाम