________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्नास्यः
अस्नास्यत अस्नास्याम
स्निह्यतः
७२४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ष्णा (शौचे, अदादिगण, परस्मै, लुङ्)
अस्नासीत् अस्नासिष्टाम् अस्नासिषु: अस्नासी: अस्नासिष्टम अस्नासिष्ट
अस्नासिषम् अस्नासिष्व अस्नासिष्म ष्णा (शौचे, अदादिगण, परस्मै, लुङ्) अस्नास्यत् अस्नास्यताम अस्नास्यन
अस्नास्यतम अस्नास्यम् अस्नास्याव ष्णिह (प्रीती, दिवादिगण, परस्मै, लट्) स्निह्यति
स्निह्यन्ति स्निह्यसि स्निह्यथः स्निह्यथ स्निह्यामि
स्निह्यावः स्निह्यामः ष्णिह (प्रीतौ, दिवादिगण, परस्मै, लोट्)
स्निह्यतु स्निह्यताम् स्निह्य
स्निह्यतम स्निह्यत स्निह्यानि स्निह्याव
स्निह्याम ष्णिह (प्रीतौ, दिवादिगण, परस्मै, लङ्) अस्निह्यत् अस्निह्यताम्
अस्निह्यन् अस्निह्यः
अस्निह्यतम् अस्निात अस्निह्यम् अस्निह्याव
अस्निह्याम ष्णिह (प्रीती, दिवादिगण, परस्मै, विधिलिङ्)
स्निह्येत् स्निह्येताम् स्निह्येयुः स्निहोः
स्निह्येतम् स्निह्येत स्निह्येयम् स्निह्येव
स्निह्येम ष्णिह (प्रीतौ, दिवादिगण, परस्मै, लिट्) सिष्णेह
सिष्णिहतुः सिष्णिहुः सिष्णेहिथ सिष्णिहथुः
सिष्णिह सिष्णेह
सिष्णेहिव सिष्णेहिम
स्निह्यन्तु
For Private and Personal Use Only