________________
Shri Mahavir Jain Aradhana Kendra
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
www.kobatirth.org
ष्ठा (गतिनिवृत्तौ, भ्वादिगण, परस्मै, आशीर्लिङ्)
स्थेयात् स्थेयाः
स्थेयास्ताम् स्थेयास्तम्
स्थेयासम्
स्थेयास्व
ष्ठा (गतिनिवृत्तौ, भ्वादिगण, परस्मै, लुङ्)
ष्ठीवति
ष्ठीवसि
ष्ठीवामि
अस्थात्
अस्थाः
अस्थाम्
ष्ठा गतिनिवृत्तौ, भ्वादिगण, परस्मै, लृङ् )
-
अस्थास्यत्
अस्थास्यः
अस्थास्यम्
ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लट्)
ष्ठीवतः
ठीवथः
ष्ठीवाव:
ष्ठीवतु
ष्ठीव ष्ठीवानि
अस्थाताम्
अस्थातम् .
अस्थाव
ष्ठीवेत
ष्ठीवे:
ष्ठीवेयम्
अस्थास्यताम्
अस्थास्यतम्
अस्थास्याव
ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लोट्)
ष्ठीवताम्
ष्ठीवतम्
ष्ठीवाव
ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लङ्)
अष्ठीवत् अष्ठीवः
अष्ठीवम्
ष्ठिवु (निरसने, भ्वादिगण, परस्मै, विधिलिङ्)
ष्ठीवेताम्
ष्ठीवेम्
ष्ठीवेव
अष्ठीवताम्
अम्
अष्ठीवाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
स्थेयासुः स्थेयास्त
स्थेयास्म
अस्थुः
अस्थात
अस्थाम
अस्थास्यन्
अस्थास्यत
अस्थास्याम
ष्ठीवन्ति
ष्ठीवथ
ष्ठीवामः
ष्ठीवन्तु
ष्ठीवत
ष्ठीवाम
अष्ठीवन
अष्ठीवत
अष्ठीवाम
ष्ठीवेयुः ष्ठीवेत
श्रीवेम
७२१