________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिष्ठिवतुः
७२२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लिट्) तिष्ठेव
तिष्ठिवः तिष्ठेविथ तिष्ठेवथुः
तिष्ठेव तिष्ठेव तिष्ठिविव
तिष्ठिविम ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लुट्) ष्ठेविता
ष्ठेवितारौ ष्ठेवितारः ष्ठेवितासि ष्ठेवितास्थः ष्ठेवितास्थ
ष्ठेवितास्मि ष्ठेवितास्वः ष्ठेवितास्मः ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लट्) ष्ठेविष्यति
ष्ठेविष्यतः ष्ठेविष्यन्ति ष्ठेविष्यसि ष्ठेविष्यथः ष्ठेविष्यथ
ठेविष्यामि ष्ठेविष्यावः ष्ठेविष्यामः ष्ठिवु (निरसने, भ्वादिगण, परस्मै, आशीर्लिङ्)
ष्ठीव्यात् ष्ठीव्यास्ताम् ष्ठीव्याः
ष्ठीव्यास्तम् ष्ठीव्यास्त ष्ठीव्यासम् ष्ठीव्यास्व
ष्ठीव्यास्म ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लुङ्) अष्ठेवीत्
अष्ठेविष्टाम् अष्ठेविषुः अष्ठेवीः अष्ठेविष्टम्
अष्ठेविष्ट अष्ठेविषम् अष्ठेविष्व
अष्ठेविष्म ष्ठिवु (निरसने, भ्वादिगण, परस्मै, लुङ्)
अष्ठेविष्यत् अष्ठेविष्यताम् अष्ठेविष्यन् अष्ठेविष्यः अष्ठेविष्यतम्
अष्ठेविष्यत अष्ठेविष्यम् अष्ठेविष्याव अष्ठेविष्याम ष्णा (शौचे, अदादिगण, परस्मै, लट्) स्नाति स्नातः
स्नान्ति स्नासि स्नाथः
स्नाथ स्नामि
स्नामः
ष्ठीव्यासुः
स्नावः
For Private and Personal Use Only