SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तिष्ठति तिष्ठसि तिष्ठामि www.kobatirth.org ७२० ष्ठा गतिनिवृत्तौ, भ्वादिगण, परस्मै, लट्) तिष्ठतः तिष्ठथः तिष्ठावः ष्ठा गतिनिवृत्तौ, भ्वादिगण, परस्मै, लोट्) तिष्ठताम् तिष्ठतम् तिष्ठाव तिष्ठतु तिष्ठ तिष्ठान संगणक-जनित व्यावहारिक संस्कृत धातु रूपावली ष्ठा गतिनिवृत्तौ, भ्वादिगण, परस्मै, लङ्) अतिष्ठत् अतिष्ठः अतिष्ठताम् अतिष्ठतम अतिष्ठम् अतिष्ठाव ष्ठा गतिनिवृत्तौ भ्वादिगण, परस्मै, विधिलिङ्) तिष्ठेत तिष्ठेः तिष्ठेयम् ष्ठा (गतिनिवृत्तौ, भ्वादिगण, परस्मै, लिट् ) तस्थौ तस्थिथ तस्थौ तिष्ठेताम् तिष्ठे तिष्ठेव तस्थतुः तस्थथुः तस्थिव ष्ठा गतिनिवृत्तौ भ्वादिगण, परस्मै, लुट्) स्थाता स्थातारौ स्थातासि स्थातास्थः स्थातास्मि स्थातास्वः ष्ठा गतिनिवृत्ती, भ्वादिगण, परस्मै, लट्) स्थास्यति स्थास्यसि स्थास्यामि स्थास्यतः स्थास्यथः स्थास्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only तिष्ठन्ति तिष्ठथ तिष्ठामः तिष्ठन्तु तिष्ठत तिष्ठाम अतिष्ठन् अतिष्ठत अतिष्ठाम तिष्ठेयुः तिष्ठेत तिष्ठेम तस्थुः तस्थ तस्थिम स्थातारः स्थातास्थ स्थातास्मः स्थास्यन्ति स्थास्यथ स्थास्यामः
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy