________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्वीमहि
सुषुवे सुषुविषे
सुषुविध्वे
७१६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली षुञ् (अभिषवे, स्वादिगण, आत्मने, लङ्) असुनुत
असुन्वाताम् असुन्वत असुनुथाः असुन्वाथाम् असुनुध्वम्
असुन्वि असुनुवहि असुनुमहि षुञ् (अभिषवे, स्वादिगण, आत्मने, विधिलिङ्)
सुन्वीत सुन्वीयाताम् सुन्वीरन् सुन्वीथाः सुन्वीयाथाम् सुन्वीध्वम् सुन्वीय
सुन्वीवहि षुञ् (अभिषवे, स्वादिगण, आत्मने, लिट)
सुषुवाते
सुषुविरे सुषुवाथे सुषुवे सुषुविवहे
सुषुविमहे षुञ् (अभिषवे, स्वादिगण, आत्मने, लुट) सोता सोतारौ
सोतारः सोतासे
सोतासाथे सोताध्वे सोताहे सोतास्वहे
सोतास्महे षुञ् (अभिषवे, स्वादिगण, आत्मने, लट्) सोष्यते सोध्येते
सोष्यन्ते सोष्यसे सोयेथे
सोष्यध्वे सोष्ये सोष्यावहे
सोष्यामहे षुञ् (अभिषवे, स्वादिगण, आत्मने, आशीर्लिङ्) सोषीष्ट
सोषीयास्ताम् सोषीरन् सोषीष्ठाः
सोषीयास्थाम सोषीध्वम्
सोषीवहि सोषीमहि षुञ् (अभिषवे, स्वादिगण, आत्मने, लुङ्) असोष्ट
असोषाताम् असोषत असोष्ठाः
असोषाथाम् असोढ्वम् असोषि असोष्वहि
असोष्महि
सोषीय
For Private and Personal Use Only