________________
Shri Mahavir Jain Aradhana Kendra
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
षुञ् (अभिषवे, स्वादिगण, आत्मने, लृङ्)
असोष्यत
असोष्यथाः असोष्ये
www.kobatirth.org
ष्टुञ् (स्तुतौ, अदादिगण, परस्मै, लट्)
स्तौति
स्तौषि
स्तौमि
स्तौतु
स्तुि स्तवानि
स्तुतः
स्तुथः
स्तुवः
ष्टुञ् (स्तुतौ, अदादिगण, परस्मै, लोट्)
असोष्येताम
असोष्येथाम् असोष्यावहि
तुष्टाव तुष्टोथ
तुष्टाव
ष्टुञ् (स्तुतौ, अदादिगण, परस्मै, लङ्)
अस्तौत्
अस्तुताम्
अस्तौः
अस्तुतम्
अस्तवम्
अस्तुव
ष्टुञ् (स्तुतौ, अदादिगण, परस्मै, विधिलिङ्)
स्तुताम्
स्तुतम्
स्तवाव
स्तुयात्
स्तुयाताम्
स्तुयाः
स्तुयातम्
स्तुयाम्
स्तुयाव
ष्टुञ् (स्तुतौ, अदादिगण, परस्मै, लिट्)
स्तोता
स्तोतास
स्तोतास्मि
तुष्टुवतुः
तुष्टुवथुः
तुष्टुव
ष्टुञ् (स्तुतौ, अदादिगण, परस्मै, लुट्)
स्तोतारौ
स्तोतास्थः
स्तोतास्वः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
असोष्यन्त
असोष्यध्वम
असोष्यामहि
स्तुवन्ति
स्तुथ
स्तुमः
स्तुवन्तु
स्तुत
स्तवाम
अस्तुवन्
अस्तुत
अस्तुम
स्तुयुः
स्तुयात
स्तुयाम
तुष्टुवुः
तुष्टुव
तुष्टु
स्तोतारः
स्तोतास्थ
स्तोतास्मः
७१७