________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली
षुञ् (अभिषवे, स्वादिगण, परस्मै, लुट् )
सोता
सोतारौ
सोतास सोतास्मि
सोतास्थः सोतास्वः
षुञ् (अभिषवे, स्वादिगण, परस्मै, लृट्)
सोष्यति
सोष्यतः
सोष्यसि
सोष्यथः
सोयाम
सोष्यावः
षुञ् (अभिषवे, स्वादिगण, परस्मै, आशीर्लिङ)
सूयात्
सूयाः
सूयासम्
षुञ् (अभिषवे, स्वादिगण, परस्मै, लुङ्)
सूयास्ताम्
सूयास्तम्
सूयास्व
सुनुताम्
सुनुष्व सुनवै
असावीत
असावीः
असाविषम्
षुञ् (अभिषवे, स्वादिगण, परस्मै, लृङ् )
असोष्यत्
असोष्यः
असोष्यम्
षुञ् (अभिषवे, स्वादिगण, आत्मने,
सुन्वाते
सुनुते सुनुषे सुन्वे
सुन्वा
सुनुव
षुञ् (अभिषवे, स्वादिगण, आत्मने, लोट्)
असाविष्टाम् असाविष्टम्
असाविष्व
असोष्यताम्
असोष्यतम्
असोष्याव
लट्)
सुन्वाताम्
सुन्वाथाम्
सुनवावहै
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सोतारः
सोतास्थ
सोतास्मः
सोष्यन्ति
सोष्यथ
सोष्यामः
सूयासुः
सूयास्त
सूयास्म
असाविषुः असाविष्ट
असाविष्म
असोष्यन् असोष्यत
असोष्याम
सुन्वते
सुनुध्वे
सुनुमहे
सुन्वताम् सुनुध्वम्
सुनवामहै
७१५