________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०७
शुष्यति
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्वस (प्राणने, अदादिगण, परस्मै, लुङ्)
अश्वसिष्यत् अश्वसिष्यताम् अश्वसिष्यन् अश्वसिष्यः अश्वसिष्यतम् अश्वसिष्यत
अश्वसिष्यम् अश्वसिष्याव अष्ख्याम शुष (शोषणे, दिवादिगण, परस्मै, लट्)
शुष्यतः
शुष्यन्ति शुष्यसि शुष्यथः
शुष्यथ शुष्यामि शुष्यावः
शुष्यामः शुष (शोषणे, दिवादिगण, परस्मै, लोट्) शुष्यतु शुष्यताम्
शुष्यन्तु शुष्य शुष्यतम्
शुष्यत शुष्याणि शुष्याव
शुष्याम शुष (शोषणे, दिवादिगण, परस्मै, लङ्) अशुष्यत्
अशुष्यताम् अशुष्यन् अशुष्यः
अशुष्यतम् अशुष्यत अशुष्यम् अशुष्याव
अशुष्याम शुष (शोषणे, दिवादिगण, परस्मै, विधिलिङ्) शुष्येत्
शुष्येताम् शुष्येयुः शुष्येः
शुष्येतम् शुष्येत शुष्येयम् शुष्येव शुष (शोषणे, दिवादिगण, परस्मै, लिट्) शुशोष शुशुषतुः
शुशुषुः शुशोषिथ शुशुषथुः
शुशुष शुशोष शुशुषिव
शुशुषिम शुष (शोषणे, दिवादिगण, परस्मै, लुट्) शोष्टा
शोष्टारौ शोष्टासि
शोष्टास्थः शोष्टास्थ शोष्टास्मि शोष्टास्वः
शोष्टास्मः
शुष्येम
शोष्टारः
For Private and Personal Use Only